SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। 1.3 प्रमाणम्। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 378 // सूत्रम् 515-520 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०॥ 1.3.4.1.3 जुत्ताणतयं होइ, अहवा जहण्णूयं अणंताणतयं रूवूणं उक्कोसयं जुत्ताणतयं होइ॥सूत्रम् 518 // |[1] उपक्रमः। जहण्णयं अणंताणतयं केत्तियं होति? जहण्णएणं जुत्ताणंतएणं अभवसिद्धिया गुणिया अण्णमण्णन्भासो पडिपुण्णो जहण्णयं अणंताणतयं होइ, अहवा उक्कोसए जुत्ताणतए रूवं पक्खित्तं जहण्णयं अणंताणतयं होति, तेण परं अजहण्णमणुक्कोसयाई ठाणाई। द्रव्यादिचतुर्भेदाः से तंगणणासंखा।सूत्रम् 519 // से किंतंभावसंखा?, 2 जे इमे जीवा संखगडूनामगोत्ताईकम्माइंवेदेति / सेतं भावसंखा, से तंसंखापमाणे, सेतंभावपमाणे, सेतं पमाणे।पमाणेत्ति पयं समत्तं // सूत्रम् 520 / / ( // 146 // ) जहन्नयं परत्ताणतयमित्यादि भावितार्थमेव / नवरं परिपूर्ण इति रूपंन पात्यत इत्यर्थः / तेण परमित्यादिगतार्थमेव॥५१४॥ उक्कोसयं परित्ताणतयमित्यादि। जघन्यपरीतानन्तके यावन्ति रूपाणि भवन्ति तावत्सङ्ख्यानां राशीनां प्रत्येकं जघन्यपरीता- सङ्ख्यानन्तकप्रमाणानांपूर्ववदन्योऽन्याभ्यासे रूपोनमुत्कृष्टंपरीतानन्तकं भवति। अहवा जहण्णयं जुत्ताणतयमित्यादि स्पष्टम्॥५१६॥ अष्टानां मध्ये जहण्णयं जुत्ताणतयं केत्तियमित्यादि व्याख्यातार्थमेव / अहवा उक्कोसए परित्ताणतए, इत्यादि सुबोधम् / जघन्ये च युक्तानन्तके | गणनासङ्ख्या यावन्ति रूपाणि भवन्ति, अभवसिद्धिका अपि जीवा: केवलिना तावन्त एव दृष्टाः, तेण परमित्यादि कण्ठ्यम् // 517 // उक्कोसयं जुत्ताणतयं केत्तियमित्यादि। जघन्येन युक्तानन्तकेनाभव्यराशिर्गुणितो रूपोन: सन्नुत्कृष्टं युक्तानन्तकं भवति, तेन तु रूपेण सह जघन्यमनन्तानन्तकं सम्पद्यतेऽत एवाह-अहवा जहण्णयं अणंताणतयमित्यादिगतार्थम् // 518 // जहण्णयं अणंताणतयं // 378 // केत्तियमित्यादि भावितार्थमेव / अहवा उक्कोसए जुत्ताणतए, इत्यादि प्रतीतमेव / तेण परं अजहण्णुक्कोसयाई, इत्यादि। जघन्याद0केवइअं'। 0 वेदेइ (न्ति)10४७७-५२० सूत्राणां स्थान एकमेव 146 सूत्राङ्कमस्ति। भावप्रमाणम्। 1.3.4.1.3.7 भा०प्र० अष्टविधानन्तकम्। भावशङ्कः।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy