Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 379 // शा० उपक्रमः। 1.3 प्रमाणम्। सूत्रम् 1.3.4 भावप्रमाणम्। |1.3.4.1 गुण प्र०। 1.3.4.1.3 नन्तानन्तकात्परतः सर्वाण्यप्यजघन्योत्कृष्टान्येवानन्तका नन्तकस्य स्थानानि भवन्ति, उत्कृष्टं त्वनन्तानन्तकं नास्त्येवेत्यभि- [1] उपक्रमः। प्रायः / अन्ये त्वाचार्याः प्रतिपादयन्ति, जघन्यमनन्तानन्तकं वारत्रयं पूर्ववद्वय॑ते, ततश्चैते षडनन्तकप्रक्षेपाः प्रक्षिप्यन्ते। तद्यथा, सिद्धा 1 निओयजीवा 2 वणस्सई 3 काल 4 पोग्गला 5 चेव। सव्वमलोगागासं 6 छप्पेतेऽणंतपक्खेवा // 1 // अयमर्थः, द्रव्यादिचतुर्भेदाः सर्वे सिद्धाः 1, सर्वेसूक्ष्मबादरनिगोदजीवा: 2, प्रत्येकानन्ता: सर्वेवनस्पतिजन्तवः३, सर्वोऽप्यतीतानागतवर्तमानकालसमय 515-520 राशि: 4, सर्वपुद्गलद्रव्यसमूहः५, सर्वोऽलोकाकाशप्रदेशराशिः 6, एते च प्रत्येकमनन्तस्वरूपाः षट् प्रक्षेपाः। एतैश्च प्रक्षिप्तैर्यो राशिर्जायते स पुनरपि वारत्रयं पूर्ववद्वय॑ते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति / ततश्च केवलज्ञानकेवलदर्शनपर्यायाः प्रक्षिप्यन्ते, एवं च सत्युत्कृष्टमनन्तानन्तकं संपद्यते, सर्वस्यैव वस्तुजातस्य सङ्ग्रहीतत्वात् / अतः परं वस्तुसत्त्वस्यैव सङ्ख्याविषयस्याभावादिति भावः / सूत्राभिप्रायतस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अजघन्योत्कृष्टस्थानानामेव तत्र प्रति-8 सङ्घयापादितत्वादिति / तत्त्वं तु केवलिनो विदन्तीति / सूत्रे च यत्र क्वचिदनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम्। तदेवं प्ररूपितमनन्तानन्तकम्, तत्प्ररूपणे च समाप्ता गणनसङ्ख्या // 519 // अथ भावसङ्ख्या निरूपणार्थमाह- से किं तं भावसंखे त्यादि / इह सङ्ख्या (खा)शब्देन प्रागुक्तयुक्त्या शङ्खाः परिगृह्यन्तेऽत एव नामस्थापनादिबहुविचारविषयत्वा अष्टविधानन्तत्सङ्ख्याप्रमाणं गुणप्रमाणात्पृथगुक्तम्, अन्यथा सङ्ख्याया अपि गुणत्वाद्गुणप्रमाण एवान्तर्भाव: स्यादिति / तत्र भावशङ्खस्वरूपं दर्शयितुमाह-जे इमे इत्यादि। ये इमे प्रज्ञापकप्रत्यक्षा लोकप्रसिद्धा वा जीवाः, आयुः, प्राणादिमन्तः संखगतिनामगोयाई ति, शङ्खगतिनामगोत्रशब्देनेह शङ्खप्रायोग्यं तिर्यग्गतिनाम गृह्यते / तस्य चोपलक्षणार्थत्वाद्विन्द्रियजात्यौदारिकशरीराङ्गो (r) गो। 0पु0 भावः' इत्यधिकम्। 0 'कुत्रापि' इत्यधिकम्। O...माणाद्गुणप्रमाणं...। 0 शङ्खगतिनामगोत्राणी'ति / भावप्रमाणम्। अष्टानां मध्ये 1.3.4.1.3.7 गणनासधा भा०प्र० कम्। भावशङ्खः। // 379 //

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450