Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 374 // सूत्रम् 509-514 भावप्रमाणम्। गुण प्र०॥ 1.3.4.1.3 जघन्यपरीतासङ्गन्येयकगतरूपसमयानामित्यर्थः। राशीनामन्योऽन्यमभ्यासः, परस्परंगुणनास्वरूपएकेन रूपेणोन उत्कृष्टं। [1] उपक्रमः। परीतासङ्खयेयकं भवति / इदमत्र हृदयम्, प्रत्येकं जघन्यपरीतासङ्खयेयक एव यावन्ति रूपाणि भवन्ति तावन्तः पुजा 1.3 प्रमाणम्। व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति, स एकेन रूपेण हीन उत्कृष्टं परीतासङ्खयेयकमन्तव्यम् / अत्र सुखप्रतिपत्त्यर्थ द्रव्यादिचतुर्भेदाः मुदाहरणं दर्शाते, जघन्यपरीतासङ्घयेयके किलासत्कल्पनया पञ्च रूपाणि सम्प्रधार्यन्ते, ततः पञ्चैव वाराः पञ्च पञ्च व्यवस्थाप्यन्ते, तथाहि-५५५५५ / अत्र पञ्चभिः पञ्च गुणिताः पञ्चविंशतिः, सा च पञ्चभिराहता जातं पञ्चविंशंशतमित्यादिक्रमेणा-१.३.४ मीषांराशीनां परस्पराभ्यासेजातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि, एतत्प्रकल्पनयतावन्मान: सद्भावतस्त्वसङ्खयेयरूपो 1.3.4.1 राशिरेकेन रूपेण हीन उत्कृष्टं परीतासङ्गयेयकं सम्पद्यते। यदा तु तदप्यधिकं रूपं गण्यते तदा जघन्यं युक्तासङ्खयेयकं जायते। अत एवाह- अहवा जहण्णयं जुत्तासंखेज्जयमित्यादि।अनन्तरोक्ताद्धि युक्तासङ्ख्त्येयकादेकस्मित्रूपे समाकर्षित उत्कृष्ट परीतासङ्खयेयकं निष्पद्यत इति प्रतीयत एवेति // 510 // उक्तं जघन्यादिभेदभिन्नं त्रिविधं परीतासङ्खयेयकम्, अथ तावद्भेदभिन्नस्यैव युक्तासङ्खयेयकस्य निरूपणार्थमाह- जहण्णयं जुत्तासंखेज्जयं कित्तियमित्यादि। अत्रोत्तरं जहण्णयं परित्ता- 1.3.4.1.3.7 संखेज्जयमित्यादि / व्याख्या पूर्ववदेव, नवर मन्नमन्नब्भासो पडिपुन्नोत्ति, अन्योऽन्याभ्यस्तः परिपूर्ण एव राशिरिह गृह्यते, न तुम रूपंपात्यत इति भावः। (ग्रं०५०००) अहवा उक्कोसए परित्तासंखेज्जएइत्यादि भावितार्थमेव / आवलिया तत्तिया चेवत्ति, यावन्ति सङ्कायेयकम्। जघन्ययुक्तासङ्घन्येयके सर्षपरूपाणि प्राप्यन्ते, आवलिकायामपि तावन्तः समया भवन्तीत्यर्थः। ततः सूत्रे यत्रावलिका गृह्यते तत्र जघन्ययुक्तासङ्खयेयकतुल्यसमयराशिमानाउँसौ द्रष्टव्या। तेण पर मित्यादि। ततो जघन्ययुक्तासनत्येयकात्परत * रूपेणोनमुत्कृष्टं / 7 स परिपूर्ण। 0 सा। भावप्रमाणम्। अष्टानां मध्ये गणनासङ्ख्या नवविधा // 374 //

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450