Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 395
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 373 // [8] उपक्रमः / शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् पडिपुण्णो जहन्नयं जुत्तासंखेज्जयं हवति, अहवा उक्कोसए परित्तासंखेज्जए रूवं पक्खित्तं जहण्णयं जुत्तासंखेज्जयं होति, आवलिया वितत्तिया चेव, तेण परं अजहण्णमणुक्कोसयाई ठाणाईजाव उक्कोसयं जुत्तासंखेजयंण पावइ // सूत्रम् 511 // ___ उक्कोसयं जुत्तासंखेज्जयं केत्तियं होति?, जहण्णएणं जुत्तासंखेज्जएणं आवलिया गुणिया अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्तासंखेज्जयं होइ, अहवा जहन्नयं असंखेज्जासंखेज्जयंरूवूणं उक्कोसयं जुत्तासंखेज्जयं होति // सूत्रम् 512 // जहण्णयं असंखेज्जासंखेजयंकेत्तियं होइ?, जहन्नएणंजुत्तासंखेजएणं आवलिया गुणिया अण्णमण्णब्भासोपडिपुण्णो जहण्णयं असंखेज्जासंखेज्जयं होइ, अहवा उक्कोसए जुत्तासंखेज्जए रूवं पक्खित्तं जहण्णयं असंखेज्जासंखेज्जयं होति, तेण परं अजहण्णमणुक्कोसयाई ठाणाईजाव उक्कोसयं असंखेज्जासूखेज्जयंण पावति ॥सूत्रम् 513 // ___ उक्कोसयं असंखेज्जासंखेज्जयं केत्तियं होति?, जहण्णयं असंखेज्जासंखेज्जयं जहण्णयअसंखेज्जासंखेज्जयमेत्ताणं रासीणं अण्णमण्णब्भासोरूवूणो उक्कोसयं असंखेज्जासंखेज्जयंहोइ, अहवाजहण्णयं परित्ताणतयंरूवूणं उक्कोसयं असंखेज्जासंखेज्जयं होति ॥सूत्रम् 514 // एवामेव उक्कोसए संखेज्जए रूवमित्यादि। असङ्ख्येयकेऽपि निरूप्यमाण एवमेवानवस्थितपल्यादि प्ररूपणा क्रियत इत्यर्थः, तावद्यावदुत्कृष्टं सङ्खयेयकमानीतम् / तस्मिंश्च यदेकं रूपंपूर्वमधिकं दर्शितं तद्यदा तत्रैव राशौ प्रक्षिप्यते तदा जघन्यं परीतासङ्घयेयकं भवति / तेण परमित्यादि सूत्रम् / तत: परंपरीतासङ्कत्येयकस्यैवाजघन्योत्कृष्टानि स्थानानि भवन्ति, यावदुत्कृष्ट परीतासङ्घयेयकं न प्राप्नोति // 509 // शिष्यः पृच्छति, कियत्पुनरुत्कृष्टं परीतासङ्खयेयकं भवति? अत्रोत्तरं जहण्णयं परीत्तासंखेज्जयमित्यादि। जघन्यं परीतासङ्ख्येयकंयावत्प्रमाणं भवतीति शेषः। तावत्प्रमाणानां जघन्यपरीतासङ्ख्येयकमात्राणाम्, O होति / 0 केवइयं / 0 इमे द्वे पदे न स्तः। नि। 7 इदं पदं न वर्तते। 509-514 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.3 सङ्ख्याभावप्रमाणम्। अष्टानां मध्ये 1.3.4.1.3.7 गणनासङ्ख्या भा०प्र०। नवविधासङ्खयेयकम्। // 373 //

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450