SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 373 // [8] उपक्रमः / शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् पडिपुण्णो जहन्नयं जुत्तासंखेज्जयं हवति, अहवा उक्कोसए परित्तासंखेज्जए रूवं पक्खित्तं जहण्णयं जुत्तासंखेज्जयं होति, आवलिया वितत्तिया चेव, तेण परं अजहण्णमणुक्कोसयाई ठाणाईजाव उक्कोसयं जुत्तासंखेजयंण पावइ // सूत्रम् 511 // ___ उक्कोसयं जुत्तासंखेज्जयं केत्तियं होति?, जहण्णएणं जुत्तासंखेज्जएणं आवलिया गुणिया अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्तासंखेज्जयं होइ, अहवा जहन्नयं असंखेज्जासंखेज्जयंरूवूणं उक्कोसयं जुत्तासंखेज्जयं होति // सूत्रम् 512 // जहण्णयं असंखेज्जासंखेजयंकेत्तियं होइ?, जहन्नएणंजुत्तासंखेजएणं आवलिया गुणिया अण्णमण्णब्भासोपडिपुण्णो जहण्णयं असंखेज्जासंखेज्जयं होइ, अहवा उक्कोसए जुत्तासंखेज्जए रूवं पक्खित्तं जहण्णयं असंखेज्जासंखेज्जयं होति, तेण परं अजहण्णमणुक्कोसयाई ठाणाईजाव उक्कोसयं असंखेज्जासूखेज्जयंण पावति ॥सूत्रम् 513 // ___ उक्कोसयं असंखेज्जासंखेज्जयं केत्तियं होति?, जहण्णयं असंखेज्जासंखेज्जयं जहण्णयअसंखेज्जासंखेज्जयमेत्ताणं रासीणं अण्णमण्णब्भासोरूवूणो उक्कोसयं असंखेज्जासंखेज्जयंहोइ, अहवाजहण्णयं परित्ताणतयंरूवूणं उक्कोसयं असंखेज्जासंखेज्जयं होति ॥सूत्रम् 514 // एवामेव उक्कोसए संखेज्जए रूवमित्यादि। असङ्ख्येयकेऽपि निरूप्यमाण एवमेवानवस्थितपल्यादि प्ररूपणा क्रियत इत्यर्थः, तावद्यावदुत्कृष्टं सङ्खयेयकमानीतम् / तस्मिंश्च यदेकं रूपंपूर्वमधिकं दर्शितं तद्यदा तत्रैव राशौ प्रक्षिप्यते तदा जघन्यं परीतासङ्घयेयकं भवति / तेण परमित्यादि सूत्रम् / तत: परंपरीतासङ्कत्येयकस्यैवाजघन्योत्कृष्टानि स्थानानि भवन्ति, यावदुत्कृष्ट परीतासङ्घयेयकं न प्राप्नोति // 509 // शिष्यः पृच्छति, कियत्पुनरुत्कृष्टं परीतासङ्खयेयकं भवति? अत्रोत्तरं जहण्णयं परीत्तासंखेज्जयमित्यादि। जघन्यं परीतासङ्ख्येयकंयावत्प्रमाणं भवतीति शेषः। तावत्प्रमाणानां जघन्यपरीतासङ्ख्येयकमात्राणाम्, O होति / 0 केवइयं / 0 इमे द्वे पदे न स्तः। नि। 7 इदं पदं न वर्तते। 509-514 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.3 सङ्ख्याभावप्रमाणम्। अष्टानां मध्ये 1.3.4.1.3.7 गणनासङ्ख्या भा०प्र०। नवविधासङ्खयेयकम्। // 373 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy