SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 374 // सूत्रम् 509-514 भावप्रमाणम्। गुण प्र०॥ 1.3.4.1.3 जघन्यपरीतासङ्गन्येयकगतरूपसमयानामित्यर्थः। राशीनामन्योऽन्यमभ्यासः, परस्परंगुणनास्वरूपएकेन रूपेणोन उत्कृष्टं। [1] उपक्रमः। परीतासङ्खयेयकं भवति / इदमत्र हृदयम्, प्रत्येकं जघन्यपरीतासङ्खयेयक एव यावन्ति रूपाणि भवन्ति तावन्तः पुजा 1.3 प्रमाणम्। व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति, स एकेन रूपेण हीन उत्कृष्टं परीतासङ्खयेयकमन्तव्यम् / अत्र सुखप्रतिपत्त्यर्थ द्रव्यादिचतुर्भेदाः मुदाहरणं दर्शाते, जघन्यपरीतासङ्घयेयके किलासत्कल्पनया पञ्च रूपाणि सम्प्रधार्यन्ते, ततः पञ्चैव वाराः पञ्च पञ्च व्यवस्थाप्यन्ते, तथाहि-५५५५५ / अत्र पञ्चभिः पञ्च गुणिताः पञ्चविंशतिः, सा च पञ्चभिराहता जातं पञ्चविंशंशतमित्यादिक्रमेणा-१.३.४ मीषांराशीनां परस्पराभ्यासेजातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि, एतत्प्रकल्पनयतावन्मान: सद्भावतस्त्वसङ्खयेयरूपो 1.3.4.1 राशिरेकेन रूपेण हीन उत्कृष्टं परीतासङ्गयेयकं सम्पद्यते। यदा तु तदप्यधिकं रूपं गण्यते तदा जघन्यं युक्तासङ्खयेयकं जायते। अत एवाह- अहवा जहण्णयं जुत्तासंखेज्जयमित्यादि।अनन्तरोक्ताद्धि युक्तासङ्ख्त्येयकादेकस्मित्रूपे समाकर्षित उत्कृष्ट परीतासङ्खयेयकं निष्पद्यत इति प्रतीयत एवेति // 510 // उक्तं जघन्यादिभेदभिन्नं त्रिविधं परीतासङ्खयेयकम्, अथ तावद्भेदभिन्नस्यैव युक्तासङ्खयेयकस्य निरूपणार्थमाह- जहण्णयं जुत्तासंखेज्जयं कित्तियमित्यादि। अत्रोत्तरं जहण्णयं परित्ता- 1.3.4.1.3.7 संखेज्जयमित्यादि / व्याख्या पूर्ववदेव, नवर मन्नमन्नब्भासो पडिपुन्नोत्ति, अन्योऽन्याभ्यस्तः परिपूर्ण एव राशिरिह गृह्यते, न तुम रूपंपात्यत इति भावः। (ग्रं०५०००) अहवा उक्कोसए परित्तासंखेज्जएइत्यादि भावितार्थमेव / आवलिया तत्तिया चेवत्ति, यावन्ति सङ्कायेयकम्। जघन्ययुक्तासङ्घन्येयके सर्षपरूपाणि प्राप्यन्ते, आवलिकायामपि तावन्तः समया भवन्तीत्यर्थः। ततः सूत्रे यत्रावलिका गृह्यते तत्र जघन्ययुक्तासङ्खयेयकतुल्यसमयराशिमानाउँसौ द्रष्टव्या। तेण पर मित्यादि। ततो जघन्ययुक्तासनत्येयकात्परत * रूपेणोनमुत्कृष्टं / 7 स परिपूर्ण। 0 सा। भावप्रमाणम्। अष्टानां मध्ये गणनासङ्ख्या नवविधा // 374 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy