SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 375 // |[1] उपक्रमः / शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 509-514 1.3.4 भावप्रमाणम्। 1.3.4.1 एकोत्तरया वृद्ध्याऽसङ्खयेयान्यजघन्योत्कृष्टानि युक्तासङ्खयेयस्थानानि भवन्ति यावदुत्कृष्टं युक्तासङ्खयेयकं न प्राप्नोति ॥५११॥अत्र शिष्यः पृच्छति उक्कोसयं जुत्तासंखेज्जयमित्यादि। अत्र प्रतिवचनंजहण्णएणमित्यादि। जघन्येन युक्तासङ्ख्येयकेनावलिकासमय राशिर्गुण्यते / किमुक्तं भवति? अन्योऽन्यमभ्यासः क्रियते, जघन्ययुक्तासङ्खयेयकराशिस्तेनैव राशिना गुण्यत इति तात्पर्यम् / एवं च कृते यो राशिर्भवति स एकेन रूपेणोन उत्कृष्टं युक्तासनयेयकं भवति / यदि पुनस्तदपि रूपं गण्यते तदा जघन्यमसङ्घयेयासङ्खयेयकं जायतेऽत एवाह- अहवा जहण्णयं असंखिज्जासंखिज्जयं रूवूणमित्यादि गतार्थम् // 512 // उक्तं युक्तासंख्येयकं त्रिविधम्, इदानीमसङ्ख्यासङ्खयेयकं त्रिविधं बिभणिषुराह- जहण्णयं असंखेज्जासंखेज्जयं कत्तियमित्यादि। इदं तु सूत्रं भावितार्थमेव / नवरं पडिपुण्णोत्ति परिपूर्णः, रूपं न पात्यत इत्यर्थः / अहवेत्याद्यपि गतार्थम् / तेण पर मित्यादि। ततः परमसङ्खयेयासङ्खयेयकस्यासङ्खयेयान्यजघन्योत्कृष्ट स्थानानि भवन्ति, यावदुत्कृष्टमसङ्खयेयासङ्खयेयकंन प्राप्नोति // 513 // अत्र विनेयः प्रश्नयति, उक्कोसयं असंखेज्जासंखेज्जयं केत्तियमित्यादि। अत्रोत्तरं जहण्णयं असंखेज्जासंखेज्जयमित्यादि। जघन्यमद्ध्येयासङ्ख्येयकंयावद्भवतीति शेषः, तावत्प्रमाणानां जघन्यासङ्ख्येयासङ्घयेयकमात्राणांजघन्यासङ्खयेयासङ्खयेयकरूपसङ्ख्यानामित्यर्थः। राशीनामन्योऽन्यमभ्यास: परस्परं गुणनास्वरूप एकेन रूपेणोन उत्कृष्टमसङ्ख्येयासङ्ख्येयकं भवति। अयमत्र भावार्थः, प्रत्येकंजघन्यासङ्खयेयासङ्खयेयकरूपा जघन्यासङ्खयेयासङ्खयेयक एव यावन्तिरूपाणि भवन्ति तावन्तोराशयो व्यवस्थाप्यन्ते / तैश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीन उत्कृष्टमसङ्खयेयासङ्ख्येयकं प्रतिपत्तव्यम् / उदाहरणं चात्राप्युत्कृष्टपरीतासङ्खयेयकोक्तानुसारेण वाच्यम् / अत्र च यदेकं रूपं पातितं तदपि यदि गण्यते तदा जघन्यं परीतानन्तकं ®स एवैकेन / ®..ष्टासङ्ख्य..। 0 उक्कोसं। 0 कं। 7 तदप्यत्र। 1.3.4.1.3 सयाभावप्रमाणम्। अष्टानां मध्ये 1.3.4.1.3.7 गणनासङ्ख्या भा०प्र०। नवविधासङ्खयेयकम्। // 375 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy