SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 376 // संपद्यतेऽत एवेत्थं निर्दिशति / अहवा जहण्णयं परित्ताणतयमित्यादि गतार्थमेव / इत्येकीयाचार्यमतं तावद्दर्शितम् / अन्ये त्वाचार्या उत्कृष्टमसङ्खयेयासङ्खयेयकमन्यथा प्ररूपयन्ति, तथाहि, जघन्यासङ्खयेयासङ्खयेयकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पाद्यते, एवं च वारत्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसङ्खयेयस्वरूपा दश राशयस्तत्र प्रक्षिप्यन्ते, तद्यथा लोगागासपएसा धम्माऽधम्मेगजीवदेसा य। दव्वट्ठिया निओया पत्तेया चेव बोद्धव्वा // 1 // ठिइबंधज्झवसाणा अणुभागा जोगछेयपलिभागा। दोण्ह य समाण समया असंखपक्खेवया दस उ॥२॥इदमुक्तं भवति, लोकाकाशस्य यावन्तः प्रदेशा१स्तथा धर्मास्तिकायस्या 2 धर्मास्तिकायस्यै 3 कस्य च जीवस्य 4 यावन्तःप्रदेशा: / दव्वट्ठिया निओयत्ति, सूक्ष्माणां बादराणांचानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थ: 5, पत्तेया चेवत्ति, अनन्तकायिकान्वर्जयित्वा शेषाः पृथिव्यप्तेजोवायुवनस्पतित्रसा: प्रत्येकशरीरिणः सर्वेऽपि जीवा इत्यर्थः 6, ते चासङ्ख्या भवन्ति। ठिइबंधज्झवसाण त्ति, स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानानि तान्यप्यङ्येयान्येव / तथाहि, ज्ञानावरणस्य जघन्योऽन्तर्मुहूर्तप्रमाण: स्थितिबन्ध उत्कृष्टस्तु त्रिंशत्सागरोपमकोटीकोटिप्रमाणः,मध्यमपदे त्वेक द्वित्रि चतुरादिसमयाधिकान्तर्मुहूर्तादिकोऽसङ्खयेयभेदः / एषांच स्थितिबन्धानां निर्वर्तकान्यध्यवसायस्थानानि प्रत्येकं भिन्नान्येव / एवं च सत्येकस्मिन्नपिज्ञानावरणेऽसङ्ख्येयानि स्थितिबन्धाध्यवसायस्थानानि लभ्यन्ते,एवंदर्शनावरणादिष्वपिवाच्यमिति 7 / अणुभागत्ति, अनुभागाः, ज्ञानावरणादिकर्मणांजघन्यमध्यमादिभेदभिन्ना रसविशेषाः। एतेषां चानुभागविशेषाणां निवर्तकान्यसङ्खयेयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्त्यतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याः, कारणभेदाश्रितत्वात्कार्यभेदानाम् 8 / जोगच्छेयपलिभागत्ति, योगो मनोवाक्कायविषयं वीर्यं तस्य केवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निर्विभागा भागा शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 509-514 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.3 सङ्ख्याभावप्रमाणम्। अष्टानां मध्ये 1.3.4.1.3.7 गणनासङ्ख्या भा०प्र० नवविधासङ्खयेयकम्। // 376 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy