SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 372 // सूत्रम् 509-514 1.3.4 भावप्रमाणम्। |1.3.4.1 वस्थितपल्य उत्क्षिप्य तथैव प्रक्षिप्यते, शलाकापल्येच शलाका प्रक्षिप्यते / एवमनवस्थितपल्योत्क्षेप प्रक्षेपक्रमेण शलाका- [1] उपक्रमः।। शा० उपक्रमः। पल्यो भरणीयः, शलाकापल्योद्धरण विकिरणविधिना प्रतिशलाकापल्यः पूरणीयः, प्रतिशलाकापल्योत्पाटनप्रक्षेपणाभ्यां 1.3 प्रमाणम्। महाशलाकापल्यः पूरयितव्यः / यदा तु चत्वारोऽपि परिपूर्णा भवन्ति तदोत्कृष्टं सङ्खयेयकं रूपाधिकं भवति / इह यथोक्तेषु / द्रव्यादिचतुर्भेदाः चतुर्ष पल्येषु येसर्षपायेचानवस्थितपल्य शलाकापल्य प्रतिशलाकापल्योत्क्षेपप्रक्षेपक्रमेण द्वीपसमुद्रा व्याप्ता स्तावत्सङ्ख्यमुत्कृष्टं सङ्ख्येयकमेकेन सर्षपरूपेण समधिकंसम्पद्यत इति भावः / एतावद्भिश्च सर्षपैरसंलप्या लोकाः,शलाकापल्यलक्षणा भ्रियन्त एवेति सूत्रमविरोधेन भावनीयम् / इदं च तावदुत्कृष्टं सङ्खयेयकम्, जघन्यं तु द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तत्सर्वमजघन्योत्कृष्टम् / आगमे च यत्र क्वचिदविशेषितं सङ्खयेयकग्रहणं करोति तत्र सर्वत्राजघन्योत्कृष्ट गुण प्र० / द्रष्टव्यम् / इदंचोत्कृष्टं सङ्खयेयकमित्थमेव प्ररूपयितुंशक्यते, शीर्षप्रहेलिकान्तराशिभ्योऽतिबहूना (नां) समतिक्रान्तत्वात्प्रकारान्तरेणाख्यातुमशक्यत्वादिति // 508 / उक्तं त्रिविधं सङ्घयेयकम् / अथ नवविधमसङ्खयेयकं प्रागुद्दिष्टं निरूपयितुमाह अष्टानां मध्ये एवामेव उक्कोसए संखेन्जए रूवं पक्खित्तं जहण्णयं परित्तासंखेज्जयं भवति, तेण परं अजहण्णमणुकोसयाईठाणाइंजाव उक्कोसयं परित्तासंखेज्जयं ण पावइ ॥सूत्रम् 509 // उक्कोसयं परित्तासंखेज्जयं केत्तिय होति?, जहण्णयं परित्तासंखेज्जयं जहण्णयपरित्तासंखेजमेत्ताणं रासीणं अण्णमण्णब्भासो सङ्खबेयकम्। रूवूणो उक्कोसयं परित्तासंखेज्जयं होति, अहवा जहन्नयं जुत्तासंखेज्जयंरूवूणं उक्कोसयं परित्तासंखेज्जयं होइ।सूत्रम् 510 // जहन्नयं जुत्तासंखेज्जयं कॅत्तियं होति?, जहण्णयं परित्तासंखेज्जयं जहण्णयपरित्तासंखेज्जयमेत्ताणं रासीणं अण्णमण्णब्भासो 0व। 0 वे। ते। 0 केवइयं / 7 यं। 0 उक्कोसं। (c) इमे द्वे पदे न स्तः / 1.3.4.1.3 ससयाभावप्रमाणम्। गणनासड़या भा०प्र०। नवविधा // 372 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy