Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 357 // सन्? यथासकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्तःसन्तत्प्रदेशोजीवात्मक इति व्यपदिश्यत इत्याह- से पदेसे धम्मे [[1] उपक्रमः। त्ति। स प्रदेशो धर्मः, सकलधर्मास्तिकायादव्यतिरिक्त इत्यर्थः / जीवास्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि 1.3 प्रमाणम्। भवन्ति, अतोय एकजीवद्रव्यस्य प्रदेश: स निःशेषजीवास्तिकायैकदेशवृत्तिरेव सन्जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय. द्रव्यादिचतुर्भेदाः एकमेव द्रव्यं ततः सकल धर्मास्तिकायाव्यतिरिक्त एव सन्तत्पदेशोधर्मात्मक उच्यत इति भावः। अधर्माकाशास्तिकाययो- सूत्रम् 476 रप्येकैकद्रव्यत्वादेवमेव भावनीयम् / जीवास्तिकाये तु जीवेपएसे से पएसे नोजीवेत्ति, जीव: प्रदेश इति जीवास्तिकायात्मकः प्रदेश इत्यर्थः। स च प्रदेशो नोजीवः। नोशब्दस्यैकदेशवचनत्वात्सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः / यो ह्येकजीवद्रव्यात्मकः प्रदेशः स कथमनन्तजीवद्रव्यात्मके समस्तजीवास्तिकाये वर्तेतेति भावः / एवं स्कन्धात्मकः प्रदेशो नोस्कन्धः, स्कन्धद्रव्याणामनन्तत्वात्तदेकदेशवृत्तिरित्यर्थः। एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात्समभिरूढः, स प्राह- यद्भणसि, धर्मः प्रदेशः स प्रदेशो धर्म इत्यादि, तन्न भवति, न युज्यते। कस्मादित्याह- इह खलु द्वौ समासौ भवतः, तद्यथा, तत्पुरुषः कर्मधारयश्च। इदमुक्तं भवति, धम्मे पएसे से पएसे धम्मे, इत्युक्ते समासद्वयारम्भकं वाक्यद्वयमत्र सम्भाव्यते। तथाहि, यदि निरूपणम् / धर्मशब्दात्सप्तमीयं तदा सप्तमीतत्पुरुषस्यारम्भकमिदं वाक्यम्, यथा वने हस्तीत्यादि / अथ प्रथमा तदा कर्मधारयस्य, यथा / नीलमुत्पलमित्यादि। ननु यदि वाक्यद्वयमेवात्र संभाव्यते तर्हि कथं द्वौ समासौ भवत इत्युक्तम्?, उच्यते, समासारम्भकवाक्ययोः समासोपचारादथवाऽलुक्समासविवक्षया समासावप्येतौ भवतः। यथा कण्ठेकाल इत्यादीत्यदोषः। यदि नाम // 357 // द्वौ समासावत्र भवतस्तत: किमित्याह- तन्न ज्ञायते कतरेण समासेन भणसि? किं तत्पुरुषेण कर्मधारयेण वा? यदि तत्पुरुषेण भणसि O'धम्मेऽ'त्ति। 0 शब्दस्येहदेश...। 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.2 नयभाव प्रमाणम्। प्रस्थकदृष्टान्तेन

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450