SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 357 // सन्? यथासकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्तःसन्तत्प्रदेशोजीवात्मक इति व्यपदिश्यत इत्याह- से पदेसे धम्मे [[1] उपक्रमः। त्ति। स प्रदेशो धर्मः, सकलधर्मास्तिकायादव्यतिरिक्त इत्यर्थः / जीवास्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि 1.3 प्रमाणम्। भवन्ति, अतोय एकजीवद्रव्यस्य प्रदेश: स निःशेषजीवास्तिकायैकदेशवृत्तिरेव सन्जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय. द्रव्यादिचतुर्भेदाः एकमेव द्रव्यं ततः सकल धर्मास्तिकायाव्यतिरिक्त एव सन्तत्पदेशोधर्मात्मक उच्यत इति भावः। अधर्माकाशास्तिकाययो- सूत्रम् 476 रप्येकैकद्रव्यत्वादेवमेव भावनीयम् / जीवास्तिकाये तु जीवेपएसे से पएसे नोजीवेत्ति, जीव: प्रदेश इति जीवास्तिकायात्मकः प्रदेश इत्यर्थः। स च प्रदेशो नोजीवः। नोशब्दस्यैकदेशवचनत्वात्सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः / यो ह्येकजीवद्रव्यात्मकः प्रदेशः स कथमनन्तजीवद्रव्यात्मके समस्तजीवास्तिकाये वर्तेतेति भावः / एवं स्कन्धात्मकः प्रदेशो नोस्कन्धः, स्कन्धद्रव्याणामनन्तत्वात्तदेकदेशवृत्तिरित्यर्थः। एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात्समभिरूढः, स प्राह- यद्भणसि, धर्मः प्रदेशः स प्रदेशो धर्म इत्यादि, तन्न भवति, न युज्यते। कस्मादित्याह- इह खलु द्वौ समासौ भवतः, तद्यथा, तत्पुरुषः कर्मधारयश्च। इदमुक्तं भवति, धम्मे पएसे से पएसे धम्मे, इत्युक्ते समासद्वयारम्भकं वाक्यद्वयमत्र सम्भाव्यते। तथाहि, यदि निरूपणम् / धर्मशब्दात्सप्तमीयं तदा सप्तमीतत्पुरुषस्यारम्भकमिदं वाक्यम्, यथा वने हस्तीत्यादि / अथ प्रथमा तदा कर्मधारयस्य, यथा / नीलमुत्पलमित्यादि। ननु यदि वाक्यद्वयमेवात्र संभाव्यते तर्हि कथं द्वौ समासौ भवत इत्युक्तम्?, उच्यते, समासारम्भकवाक्ययोः समासोपचारादथवाऽलुक्समासविवक्षया समासावप्येतौ भवतः। यथा कण्ठेकाल इत्यादीत्यदोषः। यदि नाम // 357 // द्वौ समासावत्र भवतस्तत: किमित्याह- तन्न ज्ञायते कतरेण समासेन भणसि? किं तत्पुरुषेण कर्मधारयेण वा? यदि तत्पुरुषेण भणसि O'धम्मेऽ'त्ति। 0 शब्दस्येहदेश...। 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.2 नयभाव प्रमाणम्। प्रस्थकदृष्टान्तेन
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy