Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 388
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 366 // 1.3.4 भावप्रमाणम्। |1.3.4.1 गुण प्र०। 1.3.4.1.3 पाहुडियासंखा पाहुडपाहुडियासंखा वत्थुसंखा, पुव्वसंखा से तं दिट्ठिवायसुर्यपरिमाणसंखा, सेतं परिमाणसंखा ॥सूत्रम् 495 // [1] उपक्रमः / ___ से किं तं जाणणासंखा?,२ जो जंजाणइ सो तं जाणति तंजहा-सहं सद्दिओ, गणियं गाणिओ, निमित्तं नेमित्तिओ, कालं 1.3 प्रमाणम्। कालनाणी, वेजो वेजिय, सेतं जाणणासंखा // सूत्रम् 496 // द्रव्यादिचतुर्भेदाः से किं तं परिमाण इत्यादि। संख्यायतेऽनयेति सङ्ख्या, परिमाणं पर्यवादि, तद्रूपा सङ्ख्या परिमाणसङ्ख्या। सा च सूत्रम् 493-496 कालिकदृष्टिवादविषयत्वेन द्विविधा॥ 493 // तत्र कालिकश्रुतपरिमाणसङ्ख्यायांपज्जवसंखा इत्यादि। पर्यवादिरूपेण परिमाणविशेषेण कालिकश्रुतं सङ्ख्यायत इति भावः। तत्र पर्यवा: पर्याया धर्मा इतियावत्, तद्रूपा सङ्ख्या पर्यवसङ्ख्या,सा च कालिकश्रुतेऽनन्तपर्यायात्मिका द्रष्टव्या, एकैकस्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादिवस्तुनः प्रत्येकमनन्तपर्यायत्वात् / एवमन्यत्रापि, समासःकार्यः / नवरंसङ्खयेयान्यकाराक्षराणि, व्याद्यक्षरसंयोगरूपाः सङ्खयेयाः सङ्घाताः, सुप्तिङन्तानि सङ्ख्यासमयप्रसिद्धानि वा सङ्खयेयानि पदानि, गाथादिचतुर्थांशरूपा:सङ्खयेयाः पादाः,सङ्खयेया गाथाः,सङ्खयेयाश्च श्लोकाःप्रतीता अष्टानां मध्ये एव, छन्दोविशेषरूपा: सङ्खयेयावेष्टकाः। निक्षेपनिर्युक्त्युपोद्धातनियुक्तिसूत्रस्पर्शकनियुक्तिलक्षणा त्रिविधा नियुक्तिः, 6 परिमाणज्ञाने व्याख्योपायभूतानि सत्पदप्ररूपणतादीन्युपक्रमादीनिवा सङ्खयेयान्यनुयोगद्वाराणि, सङ्खयेया उद्देशाः, सङ्खयेयान्यध्ययनानि, सङ्खयेयाः श्रुतस्कन्धाः, सङ्खयेयान्यङ्गानि / एषा कालिकश्रुतपरिमाणसङ्ख्या // 494 // एवं दृष्टिवादेऽपि भावना कार्या। भावप्रमाणे। नवरं प्राभृतादयः पूर्वान्तर्गताः श्रुताधिकारविशेषाः / से तमित्यादि निगमनद्वयम् // 495 // से किं तं जाणणासंखे त्यादि। जाणणाज्ञानम्,सङ्ख्यायते निश्चीयते वस्त्वनयेति सङ्ख्या, ज्ञानरूपा सङ्ख्या ज्ञानसङ्ख्या। का पुनरियम्? उच्यते, यो देवदत्तादि 0 इदं पदं न वर्तते / (r) इमानि त्रिणि पदानि न वर्तन्ते। 0ग। 0 वेज्जयं वेजो। 7 श्रुते'त्यधिकम्। @ पर्यवसंख्या / भावना कार्या। (r) प्रतीताः, एवं / भावप्रमाणम्। 1.3.4.1.3.5 सङ्ख्या // 366 //

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450