________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 366 // 1.3.4 भावप्रमाणम्। |1.3.4.1 गुण प्र०। 1.3.4.1.3 पाहुडियासंखा पाहुडपाहुडियासंखा वत्थुसंखा, पुव्वसंखा से तं दिट्ठिवायसुर्यपरिमाणसंखा, सेतं परिमाणसंखा ॥सूत्रम् 495 // [1] उपक्रमः / ___ से किं तं जाणणासंखा?,२ जो जंजाणइ सो तं जाणति तंजहा-सहं सद्दिओ, गणियं गाणिओ, निमित्तं नेमित्तिओ, कालं 1.3 प्रमाणम्। कालनाणी, वेजो वेजिय, सेतं जाणणासंखा // सूत्रम् 496 // द्रव्यादिचतुर्भेदाः से किं तं परिमाण इत्यादि। संख्यायतेऽनयेति सङ्ख्या, परिमाणं पर्यवादि, तद्रूपा सङ्ख्या परिमाणसङ्ख्या। सा च सूत्रम् 493-496 कालिकदृष्टिवादविषयत्वेन द्विविधा॥ 493 // तत्र कालिकश्रुतपरिमाणसङ्ख्यायांपज्जवसंखा इत्यादि। पर्यवादिरूपेण परिमाणविशेषेण कालिकश्रुतं सङ्ख्यायत इति भावः। तत्र पर्यवा: पर्याया धर्मा इतियावत्, तद्रूपा सङ्ख्या पर्यवसङ्ख्या,सा च कालिकश्रुतेऽनन्तपर्यायात्मिका द्रष्टव्या, एकैकस्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादिवस्तुनः प्रत्येकमनन्तपर्यायत्वात् / एवमन्यत्रापि, समासःकार्यः / नवरंसङ्खयेयान्यकाराक्षराणि, व्याद्यक्षरसंयोगरूपाः सङ्खयेयाः सङ्घाताः, सुप्तिङन्तानि सङ्ख्यासमयप्रसिद्धानि वा सङ्खयेयानि पदानि, गाथादिचतुर्थांशरूपा:सङ्खयेयाः पादाः,सङ्खयेया गाथाः,सङ्खयेयाश्च श्लोकाःप्रतीता अष्टानां मध्ये एव, छन्दोविशेषरूपा: सङ्खयेयावेष्टकाः। निक्षेपनिर्युक्त्युपोद्धातनियुक्तिसूत्रस्पर्शकनियुक्तिलक्षणा त्रिविधा नियुक्तिः, 6 परिमाणज्ञाने व्याख्योपायभूतानि सत्पदप्ररूपणतादीन्युपक्रमादीनिवा सङ्खयेयान्यनुयोगद्वाराणि, सङ्खयेया उद्देशाः, सङ्खयेयान्यध्ययनानि, सङ्खयेयाः श्रुतस्कन्धाः, सङ्खयेयान्यङ्गानि / एषा कालिकश्रुतपरिमाणसङ्ख्या // 494 // एवं दृष्टिवादेऽपि भावना कार्या। भावप्रमाणे। नवरं प्राभृतादयः पूर्वान्तर्गताः श्रुताधिकारविशेषाः / से तमित्यादि निगमनद्वयम् // 495 // से किं तं जाणणासंखे त्यादि। जाणणाज्ञानम्,सङ्ख्यायते निश्चीयते वस्त्वनयेति सङ्ख्या, ज्ञानरूपा सङ्ख्या ज्ञानसङ्ख्या। का पुनरियम्? उच्यते, यो देवदत्तादि 0 इदं पदं न वर्तते / (r) इमानि त्रिणि पदानि न वर्तन्ते। 0ग। 0 वेज्जयं वेजो। 7 श्रुते'त्यधिकम्। @ पर्यवसंख्या / भावना कार्या। (r) प्रतीताः, एवं / भावप्रमाणम्। 1.3.4.1.3.5 सङ्ख्या // 366 //