Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 378
________________ शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | / / 356 // द्रव्यादिचतुर्भेदाः 1.3.4 वेत्यादि / एवं यदि प्रदेशोऽपि स्यात्ततो युज्यते वक्तुम्, पञ्चानां प्रदेश इति / इदमुक्तं भवति, यथा केषाञ्चित्पञ्चानां पुरुषाणां [1] उपक्रमः। साधारणं किञ्चिद्धिरण्यादि भवति, एवं पञ्चानामपि धर्मास्तिकायादिद्रव्याणां यद्येकः कश्चित्साधारण: प्रदेश: स्यात्तदेयं 1.3 प्रमाणम्। वाचोयुक्तिर्घटेत, न चैतदस्ति, प्रतिद्रव्यं प्रदेशभेदात्तस्मान्मा भण पञ्चानां प्रदेशोऽपि तु भण, पञ्चविधः पञ्चप्रकारः प्रदेश:, द्रव्यलक्षणस्याश्रयस्य पञ्चविधत्वादिति भावः। तदेवाह- धर्मप्रदेश इत्यादि। एवं वदन्तं व्यवहारमृजुसूत्रो भणति, यद्धणसि सूत्रम् 476 पञ्चविधः प्रदेशः, तन्न भवतिकस्मात्? यस्माद्यदि ते पञ्चविधः प्रदेश एवमेकैकोधर्मास्तिकायादिप्रदेश: पञ्चविधःप्राप्तः,शब्दाद्ध्यत्र पचायःजाता, शब्दाचयभावप्रमाणम् / वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति / एवं च सति पञ्चविंशतिविधः प्रदेश: प्राप्नोति। तस्मान्मा भण, पञ्चविधः प्रदेश किन्त्वेवं भण, भाज्य: प्रदेश:स्याद्धर्मस्येत्यादि। इदमुक्तं भवति, भाज्यो विकल्पनीयो विभजनीयः प्रदेशः, कियद्भिर्विभागै:? स्याद्धर्मप्रदेश इत्यादिपञ्चभिः, ततश्च पञ्चभेद एव प्रदेशः सिद्ध्यति / स च यथास्वमात्मीयात्मीय एवास्ति न परकीयः, तस्यार्थक्रियाऽसाधकत्वात्प्रस्तुतनयमतेनासत्त्वादिति / एवं भणन्तमजुसूत्रं साम्प्रतं शब्दनयो भणति- यद्भणसि, भाज्य: प्रदेश: तन्न भवति, कुतः? यतो यदि भाज्यः प्रदेशः, एवं ते धर्मास्तिकाय प्रदेशोऽपि कदाचिदधर्मास्तिकायादिप्रदेशः स्यादधर्मास्तिकाय-3 निरूपणम्। प्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेश: स्यात्। इत्थमपि भजनाया अनिवारितत्वात्, यथैकोऽपि देवदत्तः कदाचिद्राज्ञो भृत्यः कदाचिदमात्यादेरिति / एवमाकाशास्तिकायादिप्रदेशेऽपि वाच्यम् / तदेवं नैयत्याभावादनवस्था प्रसज्येतेति, तन्मैवं भण, भाज्य: प्रदेशः, अपि त्वित्थं भण, धम्मे पएसे से पएसे धम्मे, इत्यादि / इदमुक्तं भवति, धर्मः प्रदेशइति, धर्मात्मकः प्रदेश इत्यर्थः / अत्राह- नन्वयं प्रदेश सकलधर्मास्तिकायादव्यतिरिक्तः सन् धर्मात्मक इत्युच्यत आहोस्वित्तदेकदेशाव्यतिरिक्तः शब्दादत्र / ®...वात्तवाप्यन... O(से पएसे धम्मे)' इति पाठः कौसान्तर्गतो वर्तते। 1.3.4.1 गुण प्र०। 1.3.4.1.2 नयभाव प्रमाणम प्रस्थकदृष्टान्तेन // 356 //

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450