Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 384
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 362 // शा० उपक्रमः। 1.3 प्रमाणम्। धायकः॥१॥ एवमिहापि संखा, इतिप्राकृतोक्तौ सङ्ख्या शङ्खाश्च प्रमीयन्ते, ततो द्वयस्यापि ग्रहणम् / एवं च नाम स्थापना [[1] उपक्रमः। द्रव्यादिविचारेऽपि प्रकान्ते सङ्ख्या शङ्खा वा यत्र घटन्ते तत्तत्र प्रस्तावज्ञेन स्वयमेव योज्यमिति // 477 // से किं तं नामसंखे त्यादि।सर्वं पूर्वाभिहितनामावश्यकादिविचारानुसारतः स्वयमेव भावनीयम् // ४७८-८६॥याव जाणयसरीरभवियसरीरवइरित्ते / / द्रव्यादिचतुर्भेदाः दव्वसंखे तिविहे पण्णत्ते, इत्यादि / इह यो जीवो मृत्वानन्तरभवेशोषूत्पत्स्यते स तेष्वबद्धायुष्कोऽपिजन्मदिनादारभ्यैकभविकास शङ्ख उच्यते / यत्र भवे वर्तते स एवैको भवः शोषूत्पत्तेरन्तरेऽस्तीतिकृत्वा / एवं शङ्खप्रायोग्यं बद्धमायुष्कं येन स बद्धायुष्कः। शङ्खभवप्राप्तानांजन्तूनां येऽवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्यादिनीचैर्गोत्राख्येऽभिमुखे जघन्यत:समयेनोत्कृष्टतोऽन्तर्मुहूर्तमात्रेणैव व्यवधानादुदयाभिमुखप्राप्ते नामगोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्रः। तदेष त्रिविधोऽपि भावि भावशङ्खताकारणत्वाज्ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यशङ्ख उच्यते / यद्येवं द्विभविकत्रिभविकचतुर्भविकादिरपि कस्मान्नेत्थं व्यपदिश्यत इति चेत् / नैवम्, तस्यातिव्यवहितत्वेन भावकारणतानभ्युपगमात्तत्कारणस्यैव द्रव्यत्वाद् / / 487 // इदानीं त्रिविधमपि 1.3.4.1.3.1-2-3 शङ्खकालत: क्रमेण निरूपयन्नाह- एगभविए णं भंते! इत्यादि। एकभविकः शङ्खो भदन्त! एकभविक इति व्यपदेशेन कालत: द्रव्याद्यष्टौभेदाः। नामस्थापना कियच्चिरं भवतीति ।अत्रोत्तरम्, जहण्णेणमित्यादि। इदमुक्तं भवति, पृथिव्याद्यन्यतरभवेऽन्तर्मुहूर्तं जीवित्वा योऽनन्तरंशोधूत्पद्यते / सोऽन्तर्मुहूर्तमेकभविकः शङ्खो भवति / यस्तु मत्स्याद्यन्यतमभवे पूर्वकोटी जीवित्वातेषूत्पद्यते तस्य पूर्वकोटिरेकभविकत्वेन शशब्दमाश्रि त्यनिरूपणम्। लभ्यते / अत्र चान्तर्मुहूर्तादपि हीनं जन्तूनामायुरेव नास्तीति जघन्यपदेऽन्तर्मुहूर्तग्रहणम् / यस्तु पूर्वकोट्यधिकायुष्कः सोऽ // 362 // सङ्ख्यातवर्षायुष्कत्वाद्देवेष्वेवोत्पद्यते न शक्रेष्वित्युत्कृष्टपदे पूर्वकोट्युपादानम् / आयुर्बन्धं च प्राणिनोऽनुभूयमानायुषो ®ती। 0 स शङ्ख...। 0 त्वैतेषू...10...कत्वे लभ्यते। सूत्रम् 477-491 1.3.4 भावप्रमाणम्। |1.3.4.1 गुण प्र०। 1.3.4.1.3 सङ्कयाभावप्रमाणम्। नामस्थापना द्रव्यानां तथा

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450