SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 362 // शा० उपक्रमः। 1.3 प्रमाणम्। धायकः॥१॥ एवमिहापि संखा, इतिप्राकृतोक्तौ सङ्ख्या शङ्खाश्च प्रमीयन्ते, ततो द्वयस्यापि ग्रहणम् / एवं च नाम स्थापना [[1] उपक्रमः। द्रव्यादिविचारेऽपि प्रकान्ते सङ्ख्या शङ्खा वा यत्र घटन्ते तत्तत्र प्रस्तावज्ञेन स्वयमेव योज्यमिति // 477 // से किं तं नामसंखे त्यादि।सर्वं पूर्वाभिहितनामावश्यकादिविचारानुसारतः स्वयमेव भावनीयम् // ४७८-८६॥याव जाणयसरीरभवियसरीरवइरित्ते / / द्रव्यादिचतुर्भेदाः दव्वसंखे तिविहे पण्णत्ते, इत्यादि / इह यो जीवो मृत्वानन्तरभवेशोषूत्पत्स्यते स तेष्वबद्धायुष्कोऽपिजन्मदिनादारभ्यैकभविकास शङ्ख उच्यते / यत्र भवे वर्तते स एवैको भवः शोषूत्पत्तेरन्तरेऽस्तीतिकृत्वा / एवं शङ्खप्रायोग्यं बद्धमायुष्कं येन स बद्धायुष्कः। शङ्खभवप्राप्तानांजन्तूनां येऽवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्यादिनीचैर्गोत्राख्येऽभिमुखे जघन्यत:समयेनोत्कृष्टतोऽन्तर्मुहूर्तमात्रेणैव व्यवधानादुदयाभिमुखप्राप्ते नामगोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्रः। तदेष त्रिविधोऽपि भावि भावशङ्खताकारणत्वाज्ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यशङ्ख उच्यते / यद्येवं द्विभविकत्रिभविकचतुर्भविकादिरपि कस्मान्नेत्थं व्यपदिश्यत इति चेत् / नैवम्, तस्यातिव्यवहितत्वेन भावकारणतानभ्युपगमात्तत्कारणस्यैव द्रव्यत्वाद् / / 487 // इदानीं त्रिविधमपि 1.3.4.1.3.1-2-3 शङ्खकालत: क्रमेण निरूपयन्नाह- एगभविए णं भंते! इत्यादि। एकभविकः शङ्खो भदन्त! एकभविक इति व्यपदेशेन कालत: द्रव्याद्यष्टौभेदाः। नामस्थापना कियच्चिरं भवतीति ।अत्रोत्तरम्, जहण्णेणमित्यादि। इदमुक्तं भवति, पृथिव्याद्यन्यतरभवेऽन्तर्मुहूर्तं जीवित्वा योऽनन्तरंशोधूत्पद्यते / सोऽन्तर्मुहूर्तमेकभविकः शङ्खो भवति / यस्तु मत्स्याद्यन्यतमभवे पूर्वकोटी जीवित्वातेषूत्पद्यते तस्य पूर्वकोटिरेकभविकत्वेन शशब्दमाश्रि त्यनिरूपणम्। लभ्यते / अत्र चान्तर्मुहूर्तादपि हीनं जन्तूनामायुरेव नास्तीति जघन्यपदेऽन्तर्मुहूर्तग्रहणम् / यस्तु पूर्वकोट्यधिकायुष्कः सोऽ // 362 // सङ्ख्यातवर्षायुष्कत्वाद्देवेष्वेवोत्पद्यते न शक्रेष्वित्युत्कृष्टपदे पूर्वकोट्युपादानम् / आयुर्बन्धं च प्राणिनोऽनुभूयमानायुषो ®ती। 0 स शङ्ख...। 0 त्वैतेषू...10...कत्वे लभ्यते। सूत्रम् 477-491 1.3.4 भावप्रमाणम्। |1.3.4.1 गुण प्र०। 1.3.4.1.3 सङ्कयाभावप्रमाणम्। नामस्थापना द्रव्यानां तथा
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy