________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्र [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूरि वृत्तियुतम्। // 361 // दव्वसंखा।सूत्रम् 485 // से किं तं भवियसरीरदव्वसंखा? 2 जे जीवे जोणीजम्मणणिक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिटेणं भावेणं संखा ति पयं से काले सिक्खिस्सति, जहा को दिटुंतो? अयं घयकुंभे भविस्सति ।सेतं भवियसरीरदव्वसंखा // सूत्रम् 486 // से किं तं जाणयसरीरभवियसरीरवइरित्ता दव्वसंखा?,२तिविहा पण्णत्ता, तंजहा- एगभविए बद्धाउए अभिमुहणामगोत्ते य॥ सूत्रम् 487 // एगभविएणं भंते! एगभविएत्ति कालओ केवच्चिरं होति?, जहण्णेणं अंतोमुहत्तं, उक्कोसेणं पुव्वकोडी // सूत्रम् 488 // बद्धाउए एं भंते! बद्धाउएत्ति कालतो केवचिर होति?, जहण्णेणं अंतोमुहत्तं, उक्कोसेणं पुव्वकोडी तिभागं / सूत्रम् 489 // अभिमुहुनामगोत्ते णं भंते! अभिमुहनामगोत्तेत्ति कालतो केवचिर होति?, जहन्नेणं एवं समयं उक्कोसेणं अंतोमुहत्तं // सूत्रम् 490 // इयाणि कोणओ कंसंखंइच्छति - तत्थणेगम संगह ववहारा तिविहं संखंइच्छंति, तंजहा- एक्कभवियं बद्धाउय अभिमुहनामगोत्तं च / उज्जुसुओ दुविहं संखं इच्छति, तंजहा- बद्धाउयं च अभिमुहनामगोत्तं च / तिण्णि सद्दणया अभिमुहणामगोत्तं संखं इच्छंति। सेतं जाणयसरीर भवियसरीरवइरित्ता दव्वसंखा। सेतं नोआगमओ दव्वसंखा, से तंदव्वसंखा॥सूत्रम् 491 // से किं तं संखप्पमाणे? संखप्पमाणे अट्ठविहे पण्णत्ते, तं जहा- नामसंखा, इत्यादि। सङ्ख्यानं सङ्कया, सङ्ख्यायतेऽनयेति वा सङ्ख्या, सैव प्रमाणं सङ्ख्याप्रमाणम् / इह सङ्ख्याशब्देन सङ्ख्या शङ्खयो योरपि ग्रहणं द्रष्टव्यम्, प्राकृतमधिकृत्य समानशब्दाभिधेयत्वाद्गोशब्देन पशु भूम्यादिवत् / उक्तं च गोशब्द: पशुभूम्यंशु वाग्दिगर्थप्रयोगवान् / मन्दप्रयोगो दृष्ट्यम्बु वज्र स्वर्गाभि Oचि / Oणीं। 0ग0'चे'त्यधिकम् / ॐगे। सूत्रम् 477-491 1.3.4 भावप्रमाणम। 1.3.4.2 गुण प्र०। 1.3.4.1.3 सहयाभावप्रमाणम्। 1.3.41.3.1--3 नामस्थापनाद्रव्याद्यष्टीभेदाः। नामस्थापना द्रव्याना तथा शङ्कशब्दमाश्रित्यनिरूपणम्। // 361 //