________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 363 // शा० उपक्रमः। 1.3 प्रमाणम्। 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.3 जघन्यतोऽप्यन्तर्मुहूर्ते शेष एव कुर्वन्त्युत्कृष्टतस्तु पूर्वकोटित्रिभाग एव न परत इति बद्धायुष्कस्य जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतः१] उपक्रमः / पूर्वकोटीत्रिभाग उक्तः / आभिमुख्यं चासन्नतायां सत्यामुपपद्यतेऽतोऽभिमुखनामगोत्रस्य जघन्यत: समय उत्कृष्टतस्त्वन्तर्मुहूर्त काल उक्तः / यथोक्तकालात्परतस्त्रयोऽपि भावशङ्खतां प्रतिपद्यन्त इति भावः॥४८८-९०॥ इदानीं नैगमादिनयानां मध्ये द्रव्यादिचतुर्भेदाः को नयो यथोक्तत्रिविधशङ्कस्य मध्ये कं शङ्खमिच्छतीति विचार्यते / तत्र नैगम सङ्ग्रह व्यवहारा: स्थूलदृष्टित्वात्रिविधमपि सूत्रम् 492 शङ्खमिच्छन्ति, दृश्यते हि स्थूलदृशां कारणे कार्योपचारं कृत्वेत्थं व्यपदेशप्रवृत्तिः / यथा राज्याईकुमारे राजशब्दस्य घृतप्रक्षेपयोग्ये घटेघृतघटशब्दस्येत्यादि / ऋजुसूत्रएभ्यो विशुद्धत्वादाद्यस्यातिव्यवहितत्वेनातिप्रसङ्गभया विविधमेवेच्छति / शब्दादयस्तु विशुद्धतरत्वाद्वितीयमप्यतिव्यवहितं मन्यन्तेऽतोऽतिप्रसङ्गनिवृत्त्यर्थमेवैक चरममेवेच्छन्ति। सेत्तमित्यादि निगमनम् // 491 // ससया(१) से किंतं ओवमसंखा?,२ चउब्विहा पण्णत्ता, तंजहा- अत्थि संतयं संतएणं उवमिज्जइ 1, अत्थिसंतयं असंतएणं उवमिज्जइ 2, अत्थि असंतयं संतएणं उवमिज्जइ 3, अत्थि असंतयं असंतएणं उवमिज्जइ 4, (2) तत्थ संतयं संतएणं उवमिज्जइ, जहा संता अरहतासंतएहिं पुरवरेहिं संतएहिं कवाडएहिं संतएहिं वच्छएहिं उवमिजंति, तंजहा-पुरवरकवाडवच्छा फलिहभुया दुंदभित्थणियघोसा। सिरिवच्छंकियवच्छा सव्वेऽवि जिणा चउव्वीसं // 119 // (3) संतयं असंतएणं उवमिज्जइ, जहा संताई, नेरइयतिरिक्ख भावप्रमाणम्। जोणियमणूस देवाणं आउयाई असंतएहिं पलिओवमसागरोवमेहिं उवमिज्जंति / (4) असंतयं संतएणं उ० जहा- परिजूरियपेरंतं चलंतबेटं पडतनिच्छीरं। पत्तं वसणपत्तं कालप्पत्तं भणइ गाहं।। 120 // जह तुब्भे तह अम्हे, तुम्हेऽवि य होहिहा जहा अम्हे। अप्पाहेति पडतं पंडुयपत्तं किसलयाणं ॥१२१॥णवि अत्थि णवि य होही, उल्लावो किसलपंडुपत्ताणं / उवमा खलु एस कया त्वा। ®..मेकं..। 0 म्म। 0 रि। 7 डेहिं। च्छेहिं। 0 हि। ©णुस्स। 7 बिं। (r) पत्तं व वसण...। भावप्रमाणम्। अष्टानां मध्ये 1.3.4.1.3.4 औपम्य सङ्गन्या तस्यभेदचतुष्टयम्। // 363 //