Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 372
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 350 // सद्दनयाण मित्यादि। शब्दप्रधाना नयाः शब्दनयाः, शब्दसमभिरूद्वैवंभूताः / शब्देऽन्यथा स्थितेऽर्थमन्यथा नेच्छन्त्यमी, किन्तु?, यथैव शब्दो व्यवस्थितस्तथैव शब्देनार्थं गमयन्तीत्यत:शब्दनया उच्यन्ते। आधास्तु यथाकथञ्चिच्छब्दा: प्रवर्तन्तामर्था एव प्रधानमित्यभ्युपगमपरत्वादर्थनयाः प्रकीर्त्यन्ते। अत एषां त्रयाणां शब्दनयानां प्रस्थकाँधिकारज्ञः प्रस्थकस्वरूपपरिज्ञानोपयुक्तः प्रस्थकः / भावप्रधाना ह्येते नया इत्यतो भावप्रस्थकमेवेच्छन्ति, भावश्च प्रस्थकोपयोगोऽतः स प्रस्थकः, तदुपयोगवानपि च ततोऽव्यतिरेकात्प्रस्थकः। यो हि यत्रोपयुक्तः सोऽमीषां मते स एव भवति / उपयोगलक्षणो जीवः, उपयोगश्चेत्प्रस्थकादिविषयतया परिणत: किमन्यजीवस्य रूपान्तरमस्ति? यत्र व्यपदेशान्तरं स्यादिति भावः / जस्स वा वसेणे त्यादि। यस्य वा प्रस्थककर्तृगतस्योपयोगस्य वशेन प्रस्थको निष्पद्यते तत्रोपयोगे वर्तमानः कर्ता प्रस्थकः। न हि प्रस्थकेऽनुपयुक्तः प्रस्थकं निर्वर्तयितुं कर्ता समर्थः, ततस्तदुपयोगानन्यत्वात्स एव प्रस्थकः / इमांच तेऽत्र युक्तिमभिदधति, सर्वं वस्तु स्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्त आधारे, वक्ष्यमाणयुक्यैतन्मतेनान्यस्यान्यत्र वृत्त्ययोगात् / प्रस्थकश्च निश्चयात्मकं मानमुच्यते, निश्चयश्च ज्ञानम्, तत्कथं जडात्मनि काष्ठभाजने वृत्तिमनुभविष्यति? चेतनाचेतनयोः सामानाधिकरण्याभावात्तस्मात्प्रस्थकोपयुक्त एव प्रस्थकः। से तमित्यादि निगमनम् / / 474 // से किं तं वसहिदिटुंतेणं?, 2 से जहानामए केई पुरिसे कुंचि पुरिसं वदिजा-कहिं भवं वससि?, तं अविसुद्धो णेगमो भणइलोगे वसामि। लोगे तिविहे पण्णत्ते, तं जहा- उडलोए अधोलोए तिरियलोए, तेसु सव्वेसु भवं वससि?, विसुद्धतराओ णेगमो भणइ, तिरियलोए वसामि / तिरियलोए जंबुद्दीवादीया सयं भुरमणपज्जवसाणा असंखेज्जा दीवसमुद्दा पण्णता, तेसु सव्वेसु भवं 0...कार्थाधि... 1 0 हो। 0 विशुद्धो णेगमो। भू। [1] उपक्रमः / शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 475 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०॥ 1.3.4.1.2 नयभावप्रमाणमा प्रस्थकदृष्टान्तेन निरूपणम्। // 350 //

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450