Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 351 // वससि?, विसुद्धतराओ णेगमो भणति- जंबुद्दीवे वसामि / जंबुद्दीवे दस खेत्ता पण्णत्ता, तंजहा- भरहे एरवए हेमवए एरण्णवए हरिवस्से रम्मगवस्से देवकुरा उत्तरकुरा पुव्वविदेहे अवरविदेहे, तेसु सव्वेसु भवं वससि?, विसुद्धतराओ णेगमो भणति- भरहे वसामि / भरहेवासे दुविहे पण्णत्ते, तंजहा- दाहिणड्डभरहे य उत्तरड्डभरहेय, तेसुसव्वेसु भवं वससि?, विसुद्धतराओणेगमो भणति, दाहिणड्डभरहे वसामि। दाहिणड्डभरहे अणेगाई गामणगर खेड कब्बड मडंब दोणमुह पट्टणाऽऽगर संवाह सण्णिवेसाई, तेसुसव्वेसु भवं वससि?, विसुद्धतरातो णेगमो भणति- पाडलिपुत्ते वसामि / पाडलिपुत्ते अणेगाइं गिहाई, तेसुसव्वेसु भवं वससि?, विसु० णेगमो भणति- देवदत्तस्स घरे वसामि / देवदत्तस्स घरे अणेगा कोट्ठगा तेसु सव्वेसु भवं वससि?, विसु० णेगमो भणति, गन्भघरे वसामि / एवं विसुद्धस्स णेगमस्स वसमाणो वसति / एवमेव ववहारस्सवि। संगहस्स संथारसमारूढो वसति / उज्जुसुयस्स जेसुल आगासपएसेसु ओगाढो तेसुवसइ / तिण्हं सद्दनयाणं आयभावेवसइ ।सेतं वसहिदिटुंतेणं॥ सूत्रम् 475 // से किं तं वसहीत्यादि। वसति निवासः, तेन दृष्टान्तेन नयविचार उच्यते। तद्यथानामकः कश्चित्पुरुषः पाटलिपुत्रादौ वसन्तं कश्चित्पुरुष वदेत्, क्व भवान्वसति? तत्राविशुद्धनैगमो भणति, अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरं प्रयच्छति लोके वसामि। तन्निवासक्षेत्रस्यापिचतुर्दशरज्ज्वात्मकलोकादनन्तरत्वादित्थमपिच व्यवहारदर्शनात् / विशुद्धनैगमस्त्वतिव्याप्तिपरत्वादिदमसङ्गतं मन्यते, ततस्तिर्यल्लोके वसामीति संक्षिप्योत्तरं ददाति। विशुद्धतरस्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते ततो जम्बूद्वीपे वसामीति संक्षिप्ततरमाह / एवं भारतवर्ष दक्षिणार्द्धभरत पाटलिपुत्र देवदत्तगृह गर्भगृहेष्वपि भावनीयम् / एवं विसुद्धस्स णेगमस्स। वसमाणो वसतित्ति, एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरनैगमस्य वसन् वसति, नान्यथा / इदमुक्तं भवति, यत्र गृहादौ सर्वदा 0रू।® भरहेवासे। 0 'य' न वर्तते। 0 (दोसु) इत्यधिकम्। 0 गामागरणगर। 0 पट्टणासमसवाह..। 0 न्नेव / [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 475 1.3.4 भावप्रमाणम्। |1.3.4.1 गुण प्र०। |1.3.4.1.2 नयभावप्रमाणम् प्रस्थकदृष्टान्तेन निरूपणम्। // 351 //

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450