SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 343 // द्रव्यादिचतुर्भेदाः तस्मान्नैकान्तेनापौरुषेयमागमवचः, ताल्वादिव्यापाराभिव्यङ्गयत्वाद्देवदत्तादिवाक्यवदित्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते [2] उपक्रमः। स्थानान्तरनिर्णीतत्वादिति / से तं लोगुत्तरिए, इत्यादि निगमनत्रयम्॥ 470 // उक्तं ज्ञानगुणप्रमाणमथ दर्शनगुणप्रमाणमाह शा० उपक्रमः। |1.3 प्रमाणम्। से किं तं दंसणगुणप्पमाणे?, 2 चउव्विहे पण्णत्ते, तंजहा- चक्खुदसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे ओहिदंसणगुणप्पमाणे केवलदसणगुणप्पमाणे य / चक्खुदंसणं चक्खुदंसणिस्स घड पड कडरधादिएसु दुव्वेसु, अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे, ओहिदंसणं ओहिदंसणिस्स सव्वरूविदव्वेहि न पुण सव्वपज्जवेहिं केवलदसणं केवलदंसणिस्स सव्वदव्वेहि सव्वपज्जवेहि य, सेतंदसणगुणप्पमाणे॥सूत्रम् 471 // से किं तं दसणगुणप्पमाणे, इत्यादि / दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति / उक्तं च ज सामन्नग्गहणं भावाणं नेय कुटुमागारं / अविसेसिऊण अत्थे दंसणमिइ वुच्चए समए॥१॥ तदेवात्मनो गुणः स एव प्रमाणं दर्शनगुणप्रमाणम् / इदं / चक्षुर्दर्शनादिभेदाच्चतुर्विधम् / तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाहव्येन्द्रियानुपघाताच्च चक्षुर्दर्शनिनश्चक्षुर्दर्शनलब्धिमतो दर्शनगुणजीवस्य घटादिषु द्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनम्, भवतीति क्रियाध्याहारः। सामान्यविषयत्वेऽपिचास्य यद्घटादिविशेषाभि निरूपणम्। धानं तत्सामान्यविशेषयोः कथञ्चिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम् / उक्तं च निर्विशेष विशेषाणां, ग्रहो दर्शनमुच्यते, इत्यादि।चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनम् / तदपि भावाचक्षुरिन्द्रियावरणक्षयोपशमाहव्येन्द्रियानुपघाताच्चा चक्षुर्दशनिनः, अचक्षुर्दर्शनलब्धिमतो जीवस्यात्मभावे भवति। आत्मनि जीवे, भावः संश्लिष्टतया सम्बन्धः, विषयस्य घटादेरिति गम्यते, तस्मिन्सतीदं प्रादुरस्तीत्यर्थः / इदमुक्तं भवति, चक्षुरप्राप्यकारि य' न वर्तते। (c) हाइ। 0 सु। यत्सामान्यग्रहणं भावानां नैव कृत्वाऽऽकारम् / अविशेषयित्वाऽर्थान् दर्शनमित्युच्यते समये // 1 // 7 प्रादुर्भवती...। सूत्रम् 471 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। |1.34.1.1 जीवगुण प्र०। 1.3.4.1.1.2 भावप्रमाण // 343 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy