________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्ति 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदा: युतम्। // 344 // सूत्रम् 472 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०॥ 1.3.4.1.1 ततो दूरस्थमपि स्वविषयं परिच्छिनत्तीत्यस्यार्थस्य ख्यापनार्थं घटादिषु चक्षुर्दर्शनं भवतीति पूर्वं विषयस्य भेदेनाभिधानं [1] उपक्रमः। कृतम् / श्रोत्रादीनितु प्राप्यकारीणि ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्मभावे शा० उपक्रमः। भवतीत्येवमिह विषयस्याभेदेन प्रतिपादनमकारीति / उक्तं च पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु (आवश्यकनिगा०५) इत्यादि। अवधेर्दर्शनमवधिदर्शनम्, अवधिदर्शनिनोऽवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपिद्रव्येषुभवति, न पुनः सर्वपर्यायेषु। यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगता:सङ्खयेया असङ्खयेया वा पर्याया विषयत्वेनोक्ताः, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ, रूपरसगन्धस्पर्शलक्षणाश्चत्वारः पर्याया इत्यर्थः / उक्तं च दव्वाओ असंखेज्जे संखेज्जे यावि पज्जवे लहइ। दो पज्जवे दुगुणिए लहइ य एगाउ दवाओ॥१॥ अत्राह- ननु पर्याया विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवितुमर्हति, ज्ञानस्यैव तद्विषयत्वात्तत्कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः / साधूक्तम्, केवलं पर्यायैरपि घट जीवगुण प्र० / शरावोदश्चनादिभिर्मंदादि सामान्यमेव तथा तथा विशिष्यते, न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतः सामान्य चरित्रगुणगुणीभूतास्तु विशेषा अप्यस्य विषयीभवन्तीति ख्यापनार्थोऽत्र तदुपन्यासः। केवलं सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं तस्य सामायिकेवलदर्शनम् / केवलदर्शनिनस्तदावरणक्षयाविर्भूततल्लब्धिमतोजीवस्य सर्वद्रव्येषु मूर्तामूर्तेषु सर्वपर्यायेषु च भवतीति। मन: कादिपञ्चभेदापर्यायज्ञानं तु तथाविधक्षयोपशमपाटवात्सर्वदा विशेषानेव गृहृदुत्पद्यते न सामान्यम्, अतस्तद्दर्शनं नोक्तमिति / तदेतद्दर्शनगुण निप्रभेदानि च। प्रमाणम् // 471 // से किंतंचरित्तगुणप्पमाणे?,२पंचविहे पण्णत्ते, तंजहा-सामाइयचरित्तगुणप्पमाणे छेदोवट्ठावणियचरित्तगुणप्पमाणे परिहारस्पृष्टं शृणोति शब्दं रूपं पुन: पश्यत्यस्पृष्टमेव। रुद्रव्येष्वसङ्ख्येयान्सङ्ख्येयान्वापि पर्यवान्लभते। द्वौ पर्यायौ द्विगुणितौ लभते चैकस्मिन्द्रव्ये // 1 // लट्ठावणचरित्त / 1.3.4.1.1.3 भावप्रमाणम्। // 344 //