SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 345 // [1] उपक्रमः / शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 472 1.3.4 भावप्रमाणम। 1.3.4.1 गण प्र०। विसुद्धियचरित्तगुणप्पमाणे सुहुमसंपरायचरित्तगुणप्पमाणे अहक्खायचरित्तगुणप्पमाणे। सामाइयचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तंजहा- इत्तरिए य आवकहिएय। छेदोवट्ठावणियचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तंजहा- सातियारे य निरतियारे य। परिहारविसुद्धियचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तंजहा-णिव्विसमाणए यणिविट्ठकायिए य।सुहुमसंपरायचरित्तगुणप्पमाणेदुविहे पण्णत्ते, तंजहा-संकिलिस्समाणयं च विसुज्झमाणयं च / अहक्खायचरित्तगुणप्पमाणे दुविहे पन्नत्ते, तंजहा-पडिवाई य अपडिवाई य। (अहवा अहक्खायचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तंजहा-) छउमत्थेय केवलिए य।सेतंचरित्तगुप्पमाणे। सेतंजीवगुणप्पमाणे। से तंगुणप्पमाणे॥सूत्रम् 472 / / ( // 144 // ) से किं तं चरित्तगुणप्पमाणे, इत्यादि / चरन्त्यनिन्दितमनेनेति चरित्रं तदेव चारित्रम् / चारित्रमेव गुण: 2 स एव प्रमाणं २सावद्ययोगविरतिरूपम् / तच्च पञ्चविधंसामायिकादि। पञ्चविधमप्येतदविशेषत:सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणं पञ्चधा भिद्यते। तत्राद्यं विशेषाभावात्सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति / सामायिकं पूर्वोक्तशब्दार्थम्, तच्चत्वरं यावत्कथिकं च / तत्रेत्वरं भाविव्यपदेशान्तरत्वात्स्वल्पकालम्, तच्चाद्यचरमतीर्थकरकालयोरेव यावदद्यापि महाव्रतानि नारोप्यन्ते तावच्छिष्यस्य संभवति। आत्मन: कथां यावद्यदास्ते तद्यावत्कथंयावज्जीवमित्यर्थः / यावत्कथमेव यावत्कथिकम्। एतच्चभरतैरावतेष्वाद्यचरमवर्जमध्यमतीर्थकरसाधूनांमहाविदेहतीर्थकरयतीनांचसंभवति।पूर्वपर्यायस्य छेदेनोपस्थानं महाव्रतेषु यत्र तच्छेदोपस्थानम् / भरतैरावतप्रथम पश्चिमतीर्थकरतीर्थ एव, नान्यत्र / तच्च सातिचारं निरतिचारं च / तत्रेत्वरसामायिकस्य शिक्षकस्य यदारोप्यते तीर्थान्तरं वा सङ्कामतःसाधोर्यथा पार्श्वनाथतीर्थान्महावीरतीर्थ सङ्कामतस्तन्निरतिचारम् / मूलगुण ®ट्ठावणचरित्त। (r) कौंसान्तर्गतो पाठो मुद्रित प्रतानुसारेण। ॐ त्थिए। 428-472 सूत्राणां स्थान एकमेव 144 सूत्राङ्कोऽस्ति। 9 यावदास्ते / शै। 1.3.4.1.1 जीवगुण प्र०। 1.3.4.1.1.3 भावप्रमाणम्। तस्य सामायिकादिपञ्चभेदानिप्रभेदानि च। // 345 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy