Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्ति 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदा: युतम्। // 344 // सूत्रम् 472 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०॥ 1.3.4.1.1 ततो दूरस्थमपि स्वविषयं परिच्छिनत्तीत्यस्यार्थस्य ख्यापनार्थं घटादिषु चक्षुर्दर्शनं भवतीति पूर्वं विषयस्य भेदेनाभिधानं [1] उपक्रमः। कृतम् / श्रोत्रादीनितु प्राप्यकारीणि ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्मभावे शा० उपक्रमः। भवतीत्येवमिह विषयस्याभेदेन प्रतिपादनमकारीति / उक्तं च पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु (आवश्यकनिगा०५) इत्यादि। अवधेर्दर्शनमवधिदर्शनम्, अवधिदर्शनिनोऽवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपिद्रव्येषुभवति, न पुनः सर्वपर्यायेषु। यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगता:सङ्खयेया असङ्खयेया वा पर्याया विषयत्वेनोक्ताः, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ, रूपरसगन्धस्पर्शलक्षणाश्चत्वारः पर्याया इत्यर्थः / उक्तं च दव्वाओ असंखेज्जे संखेज्जे यावि पज्जवे लहइ। दो पज्जवे दुगुणिए लहइ य एगाउ दवाओ॥१॥ अत्राह- ननु पर्याया विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवितुमर्हति, ज्ञानस्यैव तद्विषयत्वात्तत्कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः / साधूक्तम्, केवलं पर्यायैरपि घट जीवगुण प्र० / शरावोदश्चनादिभिर्मंदादि सामान्यमेव तथा तथा विशिष्यते, न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतः सामान्य चरित्रगुणगुणीभूतास्तु विशेषा अप्यस्य विषयीभवन्तीति ख्यापनार्थोऽत्र तदुपन्यासः। केवलं सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं तस्य सामायिकेवलदर्शनम् / केवलदर्शनिनस्तदावरणक्षयाविर्भूततल्लब्धिमतोजीवस्य सर्वद्रव्येषु मूर्तामूर्तेषु सर्वपर्यायेषु च भवतीति। मन: कादिपञ्चभेदापर्यायज्ञानं तु तथाविधक्षयोपशमपाटवात्सर्वदा विशेषानेव गृहृदुत्पद्यते न सामान्यम्, अतस्तद्दर्शनं नोक्तमिति / तदेतद्दर्शनगुण निप्रभेदानि च। प्रमाणम् // 471 // से किंतंचरित्तगुणप्पमाणे?,२पंचविहे पण्णत्ते, तंजहा-सामाइयचरित्तगुणप्पमाणे छेदोवट्ठावणियचरित्तगुणप्पमाणे परिहारस्पृष्टं शृणोति शब्दं रूपं पुन: पश्यत्यस्पृष्टमेव। रुद्रव्येष्वसङ्ख्येयान्सङ्ख्येयान्वापि पर्यवान्लभते। द्वौ पर्यायौ द्विगुणितौ लभते चैकस्मिन्द्रव्ये // 1 // लट्ठावणचरित्त / 1.3.4.1.1.3 भावप्रमाणम्। // 344 //

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450