Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 344
________________ १.३प्रमाणम्। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 322 // सूत्रम् 423 कालप्रमाणम्। |1.3.3.2 तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परत: सर्वेषां निर्लेपत्वसम्भवात् / यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो 1] उपक्रमः। वोत्कृष्टतस्त्वसङ्ख्याताः / इतरेतु सर्वदैव सङ्ख्यया भवन्ति, नासङ्ग्येयाः। तत्र सम्मूछेजा यदान भवन्ति तदैव जघन्यपदिनो शा० उपक्रमः। गर्भजा एव गृह्यते,अन्यथा जघन्यपदवर्तित्वमेव न स्यात् / ते च स्वभावात्सङ्ख्येया एव, अतस्तच्छरीराण्यपि बद्धानिसङ्खये- द्रव्यादिचतुर्भेदाः यान्येव, अत उक्तं जहण्णपए संखेजत्ति / सङ्खयेयकस्य सङ्ख्यातभेदत्वान्न ज्ञायते कियदपि सङ्ख्येयकमित्याह, सङ्ख्त्येयाः कोटयः, पुनर्विशेषितं तमाह- तिजमलपयस्स उवरिं चउजमलपयस्स हेट्ठत्ति / इदमुक्तं भवति, अष्टानामष्टानामङ्कस्थानानां यमलपदमिति सामयिकी संज्ञा / ततस्त्रयाणां यमलपदानांसमाहारस्त्रियमलपदं चतुर्विंशत्यङ्कस्थानलक्षणम् / अथवा तृतीयं यमलपदं त्रियमलपदम्, षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः। तस्य त्रियमलपदस्योपरि प्रस्तुत विभा०नि०। औप० काल: मनुष्या भवन्ति, चतुर्विंशत्यङ्कस्थानान्यतिक्रम्य जघन्यपदवर्तिनांगर्भजमनुष्याणां सङ्ग्या वर्तत इत्यर्थः। तर्हि चतुरादीन्यपि 1.3.3.2.1-2 यमलपदानि भवन्ति?, नेत्याह- चउजमलपयस्स हेट्टत्ति, चतुर्णा यमलपदानांसमाहारश्चतुर्यमलपदंद्वात्रिंशदङ्कस्थानलक्षणम्। सूक्ष्मक्षेत्रपल्यो पम सागरोपमो अथवा चतुर्थं यमलपदं चतुर्यमलपदं चतुर्विंशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः। तस्य चतुर्यमलपदस्या मनुष्याणां धस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणस्वरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः / अथवा द्वौ वर्गावनन्तरमेव शरीरपञ्चकवक्ष्यमाणस्वरूपौ यमलपदमिति सामयिक्येव परिभाषा। ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं वर्गषट्कलक्षणं तस्योपरि, चतुर्यमलपदस्य वर्गाष्टकलक्षणस्याधस्तादेतन्मनुष्यसङ्ख्या लभ्यते। षष्ठवर्गस्योपरि सप्तमवर्गस्य त्वधस्तात्प्रस्तुतमनुष्यसङ्ख्या प्राप्यत इति हृदयम् / अत्रापि तान्येवैकोनत्रिंशदङ्कस्थानानि मन्तव्यानि / अथवा किमेतैरस्फुटैः प्रकारैः, 0 कोटीकोटयः / ॐ इदं पदं न वर्तते। 0 अत्राप्येता...। बद्धमुक्त सङ्गया। // 322 //

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450