Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 334 // द्रव्यादिचतुर्भेदाः तत्र कार्यकारणभाव एव केषाश्चिद्विप्रतिपत्तिं पश्यस्तमेव तावन्नियतं दशर्यन्नाह- तन्तवः पटस्य कारणं न तु पटस्तन्तूनां कारणम्, [1] उपक्रमः / पूर्वमनुपलब्धस्य तस्यैव तद्भाव उपलम्भाद्, इतरेषां तु पटाभावेऽप्युपलम्भाद् / अत्राह- ननु यदा कश्चिन्निपुणः पटभावेन 1.3 प्रमाणम्। संयुक्तानपि तन्तून्क्रमेण वियोजयति तदा पटोऽपि तन्तूनां कारणंभवत्येव / नैवम्, सत्त्वेनोपयोगाभावात्, यदेव हि लब्धसत्ताकं सत्स्वस्थितिभावेन कार्यमुपकुरुते तदेव तस्य कारणत्वेनोपदिश्यते, यथा मृत्पिण्डो घटस्य / ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तवः समुत्पद्यन्ते तेषां कथं पटः कारणं निर्दिश्यते, न हि ज्वराभावेन भवत अरोगितासुखस्य ज्वरः कारणमिति शक्यते वक्तुम् / यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत् / नैवम्, तन्तुपरिणामरूप एव हि पटो, यदि च तन्तवः सर्वथाऽभावीभवेयुस्तदा मृदभावे घटस्येव पटस्य सर्वथैवोपलब्धिर्न स्यात्, तस्मात्पटकालेऽपि तन्तवः सन्तीति सत्त्वेनोपयोगात्ते पटस्य कारणमुच्यन्ते / पटवियोजनकाले त्वेकैकतन्त्ववस्थायां पटो नोपलभ्यतेऽतस्तत्र सत्त्वेनोपयोगाभावान्नासौ तेषां कारणम् / एवं वीरणकटादिष्वपि भावना कार्या / तदेवं यद्यस्य कार्यस्य कारणत्वेन निश्चित्तं तत्तस्य यथासम्भवं गमकत्वेन वक्तव्यमिति // 444 // से किं तं गुणेणमित्यादि। निकषः, कषणपट्टगता कषितसुवर्णरेखा / तेन सुवर्णमनुमीयते, यथा पञ्चदशादिवर्णकोपेतमिदंसुवर्णम्, तथाविधनिकषोपलम्भात्, पूर्वोपलब्धोभयसम्मतसुवर्णवत्। भेदप्रभेदैः एवं शतपत्रिकादिपुष्पमत्र, तथाविधगन्धोपलम्भात्, पूर्वोपलब्धप्रदेशवत् / एवं लवणमदिरावस्त्रादयोऽनेकभेदसम्भवतोऽनियतस्वरूपा अपि प्रतिनियततथाविधरसास्वादस्पर्शादिगुणोपलब्धेः प्रतिनियतस्वरूपा: साधयितव्याः॥ 445 // से किं / तं अवयवेणमित्यादि / अवयवदर्शनेनावयव्यनुमीयते, यथा महिषोऽत्र, तदविनाभूतशृङ्गोपलब्धेः, पूर्वोपलब्धोभयसम्मतA O(आ)' इत्यधिकम् / ॐ वस्तु / सूत्रम् 440-447 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.1 जीवगुण प्र०। 1.3.4.1.1.1 ज्ञानगु०प्र० अनुमान गु०प्र०॥ पूर्ववदशेषवदृष्टसाधर्म्यवदिति त्रिभेदाः। तयो सोदाहरणं व्याख्यानम्। // 334 //

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450