Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 324 // सूत्रम् 423 1.3.3.2 वर्तन्त इति स्थितम् / अमुमेवार्थ प्रकारान्तरेणाह- अहवणं छन्नउईच्छेयणगदाईरासित्ति, छेदनकराशेरर्धीकरणम्, ततः षण्ण- [1] उपक्रमः। वतिच्छेदनानियोराशिर्ददाति पर्यन्ते च परिपूर्णकरूपपर्यवसितो भवति न तु खण्डितरूपपर्यवसितःस प्रकृतमनुष्यसङ्ख्या 1.3 प्रमाणम्। स्वरूपो मन्तव्यः / स चायमेवैकोनत्रिंशदङ्कस्थाननिष्पन्नोऽनन्तरदर्शितो नान्यः / अयं हि पुनः पुनश्छिद्यमानोऽर्द्धक्रियमाणः द्रव्यादिचतुर्भेदाः षण्णवतिच्छेदान्क्षमते, पर्यन्ते च परिपूर्णेकरूपपर्यवसितो भवतीति षण्णवतिच्छेदनकदायी प्रोच्यते। कथं पुनरत्र षण्णवतिच्छेदनानि भाव्यन्ते?, उच्यते, प्रथमो वर्गश्चतुष्टयरूपोयो दर्शितस्तत्र द्वे छेदने भवतः, तथाहि, चतुर्णाम॰ द्वौ, तयोरप्यर्द्ध, कालप्रमाणम्। एक इत्येवमुत्तरेष्वपि वर्गेषु भावनीयम् / द्वितीये तु वर्गे चत्वारि छेदनानि सम्पद्यन्ते, तृतीयेऽष्टौ, चतुर्थे षोडश, पञ्चमेद्वात्रिंशत्, षष्ठे चतुःषष्टिः, पञ्चमस्तु षष्ठेन गुणित आस्ते, अत: पञ्चमसत्कान्यपि छेदनकानि षष्ठे प्रविष्टानि प्राप्यन्त इत्युभयगतान्यपि विभा०नि०। औप० काल: मील्यन्ते, ततो जातानि प्रस्तुतराशौ षण्णवतिच्छेदनकानि / स्वयमेव वा पुनः पुनश्छेदं कृत्वाभियुक्तेन भावनीयानि / तदेवं / / 1.3.3.2.1-2 जघन्यपदमुक्तमथोत्कृष्टपदमभिधित्सुराह- उक्कोसपए असंखेज्जत्ति, उत्कृष्टपदे मनुष्यबद्धान्यौदारिकशरीराण्यसङ्खयेयानि सूक्ष्मक्षेत्रपल्यो 8 पम सागरोपमौ कालतोऽसङ्खयेयोत्सर्पिणीसमयराशितुल्यानि / क्षेत्रतस्त्वेकस्मिन्मनुष्यशरीररूपे प्रक्षिप्ते तैर्मनुष्यशरीरैरेका नभःप्रदेशश्रेणिरप मनुष्याणां ह्रियते। कियता कालेनेत्याह- असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः। कियता क्षेत्रखण्डापहारेणेत्याह-अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पण्णन्ति, श्रेणेरङ्गलप्रमाणे क्षेत्रे यः प्रदेशराशिस्तस्य यत्प्रथमं वर्गमूलं तत्तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते चयः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डमेकैकं मनुष्यशरीरंक्रमेण प्रतिसमयमपहरति / इदमुक्तं भवति, श्रेणेमध्याद्यथोक्तप्रमाणं क्षेत्रखण्डं यद्येकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति तदाऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वापि श्रेणिरपहियते Oया। (r) पुनःषण्णव... 0 त्ति। बद्धमुक्त शरीरपञ्चकसहया। // 24 //

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450