SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 324 // सूत्रम् 423 1.3.3.2 वर्तन्त इति स्थितम् / अमुमेवार्थ प्रकारान्तरेणाह- अहवणं छन्नउईच्छेयणगदाईरासित्ति, छेदनकराशेरर्धीकरणम्, ततः षण्ण- [1] उपक्रमः। वतिच्छेदनानियोराशिर्ददाति पर्यन्ते च परिपूर्णकरूपपर्यवसितो भवति न तु खण्डितरूपपर्यवसितःस प्रकृतमनुष्यसङ्ख्या 1.3 प्रमाणम्। स्वरूपो मन्तव्यः / स चायमेवैकोनत्रिंशदङ्कस्थाननिष्पन्नोऽनन्तरदर्शितो नान्यः / अयं हि पुनः पुनश्छिद्यमानोऽर्द्धक्रियमाणः द्रव्यादिचतुर्भेदाः षण्णवतिच्छेदान्क्षमते, पर्यन्ते च परिपूर्णेकरूपपर्यवसितो भवतीति षण्णवतिच्छेदनकदायी प्रोच्यते। कथं पुनरत्र षण्णवतिच्छेदनानि भाव्यन्ते?, उच्यते, प्रथमो वर्गश्चतुष्टयरूपोयो दर्शितस्तत्र द्वे छेदने भवतः, तथाहि, चतुर्णाम॰ द्वौ, तयोरप्यर्द्ध, कालप्रमाणम्। एक इत्येवमुत्तरेष्वपि वर्गेषु भावनीयम् / द्वितीये तु वर्गे चत्वारि छेदनानि सम्पद्यन्ते, तृतीयेऽष्टौ, चतुर्थे षोडश, पञ्चमेद्वात्रिंशत्, षष्ठे चतुःषष्टिः, पञ्चमस्तु षष्ठेन गुणित आस्ते, अत: पञ्चमसत्कान्यपि छेदनकानि षष्ठे प्रविष्टानि प्राप्यन्त इत्युभयगतान्यपि विभा०नि०। औप० काल: मील्यन्ते, ततो जातानि प्रस्तुतराशौ षण्णवतिच्छेदनकानि / स्वयमेव वा पुनः पुनश्छेदं कृत्वाभियुक्तेन भावनीयानि / तदेवं / / 1.3.3.2.1-2 जघन्यपदमुक्तमथोत्कृष्टपदमभिधित्सुराह- उक्कोसपए असंखेज्जत्ति, उत्कृष्टपदे मनुष्यबद्धान्यौदारिकशरीराण्यसङ्खयेयानि सूक्ष्मक्षेत्रपल्यो 8 पम सागरोपमौ कालतोऽसङ्खयेयोत्सर्पिणीसमयराशितुल्यानि / क्षेत्रतस्त्वेकस्मिन्मनुष्यशरीररूपे प्रक्षिप्ते तैर्मनुष्यशरीरैरेका नभःप्रदेशश्रेणिरप मनुष्याणां ह्रियते। कियता कालेनेत्याह- असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः। कियता क्षेत्रखण्डापहारेणेत्याह-अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पण्णन्ति, श्रेणेरङ्गलप्रमाणे क्षेत्रे यः प्रदेशराशिस्तस्य यत्प्रथमं वर्गमूलं तत्तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते चयः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डमेकैकं मनुष्यशरीरंक्रमेण प्रतिसमयमपहरति / इदमुक्तं भवति, श्रेणेमध्याद्यथोक्तप्रमाणं क्षेत्रखण्डं यद्येकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति तदाऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वापि श्रेणिरपहियते Oया। (r) पुनःषण्णव... 0 त्ति। बद्धमुक्त शरीरपञ्चकसहया। // 24 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy