SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति [[1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 424-426 युतम्। / / 325 // यद्येकं मनुष्यशरीरं स्यात्, तच्च नास्ति, सर्वोत्कृष्टानामपि समुदितगर्भजसंमूर्छजमनुष्याणामेतावतामेव भावादिति / तदेवं मनुष्याणां बद्धान्यौदारिकशरीराण्युक्तानि, मुक्तानि त्वोघवद्वाच्यानि (2) अथ वैक्रियाण्याह- केवइया वेउब्वियसरीरेत्यादि। वैक्रियाण्यमीषां सङ्खयेयान्येव बद्धानि प्राप्यन्ते गर्भजेषु / तत्रापि वैक्रियलब्धिमत्सु, तत्रापि पृच्छासमये कियत्स्वेव तेषु तबन्धसम्भवादिति / तानि च प्रतिसमयमेकैकशोऽपह्रियमाणानि सङ्ख्येयेन कालेनापह्रियन्ते। मुक्तान्योघवद्वाच्यानि (3) आहारकाणि तु बद्धानि मुक्तानि च यथौघिकानि तथैव (4) तैजसकार्मणानि तु यथैषामेवौदारिकाणि // 423 // (1) वाणमंतराणं ओरालियसरीराजहा नेरइयाणं, (2) वाणमंतराणंभंते! केवइया वेउव्वियसरीरा पं०?, गो०! दुविहा पण्णत्ता, तंजहा-बद्धेल्लयाय मुक्केल्लया य। तत्थणंजे ते बद्धेल्लया तेणं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालतो, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासिणं सेढीणं विक्खंभसूई, संखेजजोयणसयवग्गपलिभागो पतरस्स, मुक्के० जहा ओहिया ओरालिया णं (तहा भा०), (3) आहारगसरीरा दुविहावि जहा असुरकुमाराणं (तहा भा०), (4) वाणमंतराणं भंते! केवइया तेयग कम्मगसरीरा पं०?, गो०! जहा एएसिं चेव वेउव्वियसरीरा तहा तैयग कम्मगसरीराविभाणियव्वा॥ सूत्रम् 424 // (1) जोइसियाणं भंते! केवइया ओरालियसरीरा पं? गो० जहानेरइयाणं तहा भाणियव्वा (2) जोइसियाणं भंते! केवड्या वेउब्वियसरीरा पण्णत्ता?, गो०! दुविहा पण्णत्ता, तंजहा-बद्धे० मुक्के० / तत्थ णं जे ते ब० जाव० तासि णं सेढीणं विक्खंभसूची, बेछप्पण्णंगुलसयवग्गपलिभागो पयरस्स। मुक्के० जहा ओहिय ओरालियाणं (तहा भा०), (3) आहारयसरीराजहा नेर० तहा भा० (4) तेयंग कम्मगसरीरा जहा एएसिंचेव वेउ० तहा० भाणियव्वा ।सूत्रम् 425 // (r) भाव्यानि / तेअगस० पं०' इति। 0 तेअग० भाणियव्वा। 0 अयं (१)आलापको न वर्तते / कालप्रमाणम्। 1.3.3.2 विभा०नि०। औप० काल: |1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योपम सागरोपमो वाणव्यंतरज्योतिषवैमानिकानां बद्धमुक्त शरीरपशकसङ्कया। // 325 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy