Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः युतम्। // 326 // सूत्रम् 424-426 (1) वेमाणियाणं भंते! केव० ओरा०पं०?, गो०! जहा ने तहा० भा०, (2) वेमाणि० केव० वेउ० पं०? गो०! दुविहा पण्णत्ता, तंजहा-बद्धे० मुक्के०, तत्थ णं जे ते ब० ते णं असंखेजा, असंखेज्जाहिं उस्सप्पिणि ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असं० सेढीओ पयरस्स असंखेज्जइभागो, तासिणं सेढीणं विक्खंभसूई अंगुलबितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहवणं अंगुलततियवग्गमूलघणप्पमाणमेत्ताओ सेढीओ। मुक्केल्लया जहा ओहिया ओरालियाणं (तहा भा०), (3) आहारयसरीरा जहा नेरइयाणं, (4) तेयग कम्मगसरीरा जहा एएसिं चेव वेउव्वियसरीरा तहा भाणियव्वा / से तं सुहमे खेत्तपलिओवमे / से तं खेत्तपलिओवमे।से तं पलिओवमे।सेतं विभागणिप्फण्णे। सेतं कालप्पमाणे ॥सूत्रम् 426 / / ( // 142 // ) (1) व्यन्तराणां सर्वं नारकवद्वाच्यम् / नवरं नारकेभ्यो व्यन्तराणामसङ्खयेयगुणत्वेन महादण्डके पठितत्वाद्विष्कम्भसूच्यां विशेष इत्याह- तासि णं सेढीणमित्यादि। तासामसङ्खयेयानां श्रेणीनां विष्कम्भसूचिः पूर्वोक्तस्य प्रज्ञापनामहादण्डकोक्तस्य चानुसारेण स्वयमेव दृश्येति वाक्यशेषः / सा पूर्वोक्तायाः पञ्चेन्द्रियतिर्यग्विष्कम्भसूचेरसङ्घयेयगुणहीना दृष्टव्या, पञ्चेन्द्रियतिर्यग्भ्यो व्यन्तराणामसङ्ख्येयगुणहीनत्वेन महादण्डके पठितत्वात् / कियता पुनः प्रतिभागेन व्यन्तराः सर्वंप्रतरमपहरन्तीत्याहसंखिज्जजोयणेत्यादि / सङ्कयेययोजनशतानां यो वर्गस्तद्रूपो यः प्रतिभागः, अंशः, कस्येत्याह- प्रतरस्य। इदमुक्तं भवतिसङ्घयेययोजनशतवर्गरूपं प्रतरस्य भागं यद्येकैको व्यन्तरोऽपहरति तदा सर्वोऽपि प्रतरोऽपह्रियते, यदि वा तावति भाग एकैकस्मिन् व्यन्तरेव्यवस्थाप्यमाने सर्वोऽपि प्रतरः पूर्यते // ४२४॥ज्योतिष्कसूत्रेऽपि तासि णं सेढीणं विक्खंभसूईस्वयमेव दृश्येति वाक्यशेषोऽवसेयः / सा च व्यन्तरविष्कम्भसूचे: सङ्खयेयगुणा द्रष्टव्या, व्यन्तरेभ्यो ज्योतिष्काणां सङ्खयेयगुणत्वेन 0 अङ्गुलबीय वग्गमूलं। 0 तेअग० जहा...' इति पाठो वर्तते। 0 405-426 सूत्राणां पाठो 142 सूत्राङ्कतया वर्तते / 0 मूलं / 7 अव..। कालप्रमाणम्। 1.3.3.2 विभा०नि०। औप० काल: 1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योपम सागरोपमी वाणव्यंतरज्योतिषवैमानिकानां बद्धमुक्त शरीरपञ्चकसड्या / // 326 //

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450