SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ १.३प्रमाणम्। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 322 // सूत्रम् 423 कालप्रमाणम्। |1.3.3.2 तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परत: सर्वेषां निर्लेपत्वसम्भवात् / यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो 1] उपक्रमः। वोत्कृष्टतस्त्वसङ्ख्याताः / इतरेतु सर्वदैव सङ्ख्यया भवन्ति, नासङ्ग्येयाः। तत्र सम्मूछेजा यदान भवन्ति तदैव जघन्यपदिनो शा० उपक्रमः। गर्भजा एव गृह्यते,अन्यथा जघन्यपदवर्तित्वमेव न स्यात् / ते च स्वभावात्सङ्ख्येया एव, अतस्तच्छरीराण्यपि बद्धानिसङ्खये- द्रव्यादिचतुर्भेदाः यान्येव, अत उक्तं जहण्णपए संखेजत्ति / सङ्खयेयकस्य सङ्ख्यातभेदत्वान्न ज्ञायते कियदपि सङ्ख्येयकमित्याह, सङ्ख्त्येयाः कोटयः, पुनर्विशेषितं तमाह- तिजमलपयस्स उवरिं चउजमलपयस्स हेट्ठत्ति / इदमुक्तं भवति, अष्टानामष्टानामङ्कस्थानानां यमलपदमिति सामयिकी संज्ञा / ततस्त्रयाणां यमलपदानांसमाहारस्त्रियमलपदं चतुर्विंशत्यङ्कस्थानलक्षणम् / अथवा तृतीयं यमलपदं त्रियमलपदम्, षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः। तस्य त्रियमलपदस्योपरि प्रस्तुत विभा०नि०। औप० काल: मनुष्या भवन्ति, चतुर्विंशत्यङ्कस्थानान्यतिक्रम्य जघन्यपदवर्तिनांगर्भजमनुष्याणां सङ्ग्या वर्तत इत्यर्थः। तर्हि चतुरादीन्यपि 1.3.3.2.1-2 यमलपदानि भवन्ति?, नेत्याह- चउजमलपयस्स हेट्टत्ति, चतुर्णा यमलपदानांसमाहारश्चतुर्यमलपदंद्वात्रिंशदङ्कस्थानलक्षणम्। सूक्ष्मक्षेत्रपल्यो पम सागरोपमो अथवा चतुर्थं यमलपदं चतुर्यमलपदं चतुर्विंशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः। तस्य चतुर्यमलपदस्या मनुष्याणां धस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणस्वरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः / अथवा द्वौ वर्गावनन्तरमेव शरीरपञ्चकवक्ष्यमाणस्वरूपौ यमलपदमिति सामयिक्येव परिभाषा। ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं वर्गषट्कलक्षणं तस्योपरि, चतुर्यमलपदस्य वर्गाष्टकलक्षणस्याधस्तादेतन्मनुष्यसङ्ख्या लभ्यते। षष्ठवर्गस्योपरि सप्तमवर्गस्य त्वधस्तात्प्रस्तुतमनुष्यसङ्ख्या प्राप्यत इति हृदयम् / अत्रापि तान्येवैकोनत्रिंशदङ्कस्थानानि मन्तव्यानि / अथवा किमेतैरस्फुटैः प्रकारैः, 0 कोटीकोटयः / ॐ इदं पदं न वर्तते। 0 अत्राप्येता...। बद्धमुक्त सङ्गया। // 322 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy