________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 321 // [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 423 कुमारवत्कार्या // 422 // (1) मणूसाणं भंते! केवइया ओरालियसरीरा पं०?, गो०! दुविहा पण्णता, तंजहा- बद्धेल्लया य मुक्केल्लया य। तत्थ णं जे ते बद्धेल्लया तेणं सिय संखेज्जा सिय असंखेजा, जहण्णपदेसंखेजा, संखेन्जाओको (डाको)डीओ, एगुणतीसं ठाणाई) तिजमलपयस्स उवरिंचउजमलपयस्स हेट्ठा, अहवणं छट्ठो वग्गो पंचमवग्गपडुप्पण्णो, अहवणं छण्णउतिछेयणगदाईरासी, उक्कोसपदे असंखेजा, असंखेन्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो उक्कोसपए रूवपक्खित्तेहिं मणूस्सेहिं सेढी अवहीरति, (कालओ) असंखेज्जाहिँ उस्सप्पिणीओसप्पिणीहूिं कालओ, खेत्तगे अंगुलपढमवग्गमूलंततियवग्गमूलपडुप्पण्णं / मुक्केल्लया जहा ओहिया ओरालियाणं (तहा भाणियव्वा), (2) मणूसाणं भंते! केवतिया वेउव्वियसरीरा पं०?, गो०! दुविहा पं० तं०- बद्धेल्लया य मुक्केल्लया य। तत्थ णंजे ते बद्धेल्लया ते "संखेल्जा समए 2 अवहीरमाणा 2 संखेन्जेणं कालेणं अवहीरंति, नोचेवणं अवहिया सिया, मुक्केल्लया जहा ओहिया ओरालियाणं (मुक्केल्लया तहा भा०,) (3) मणूसाणं भंते! केवइया आहारयसरीरा पं०?, गो०! दुविहा पण्णत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य। तत्थणंजे ते बद्धेल्लया तेणं सिय अस्थि सिय नत्थि, जइ अत्थि जहन्नेणं एक्कोवा दो वा तिण्णि वा उक्कोसेणं सहस्सपुहत्तं / मुक्केल्लया जहा ओहिया, (तेअगकम्मगसरीरा जहा एएसिंचेव)ओरालिया णं (तहाभाणिअव्वा)। (4) तेयग कम्मग शरीरा जहा एतेसिंचेव ओहिया ओरालिया तहा भाणियव्वा // सूत्रम् 423 // मणूसाणं भंते! केवइया, इत्यादि / (1) इह मनुष्या द्विविधाः, वान्तपित्तादिजन्मानः सम्मूछेजाः, स्त्रीगर्भोत्पन्ना गर्भजाश्च। त्राद्याः कदाचिन्न भवन्त्येव, जघन्यतः समयस्योत्कृष्टतस्तु चतुर्विंशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वाद् / उत्पन्नानां (c) मणुस्साणं / (r) कौंसातर्गताः सर्वे पाठा: मुद्रित प्रतानुसारेण ज्ञातव्याः। 9 यि। 0 इदं पदं न वर्तते। 7 ग। 0 अयं विस्तृतः पाठो न वर्तते। कालप्रमाणम्। |1.3.3.2 8 विभा०नि०। औप० काल: 1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योपम सागरोपमो मनुष्याणां बद्धमुक्त शरीरपञ्चकसङ्कया। // 321 //