________________ शा० उपक्रमः।। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। / / 320 // कालप्रमाणम्। |1.3.3.2 याति / एवं प्रतरस्यैकैकस्मिन्नङ्गलासङ्खयेयभाग एकैकेनावलिकाऽसङ्खयेयभागेन प्रत्येकं क्रमेण स्थाप्यमानानि द्वीन्द्रिय-[१]उपक्रमः। शरीराण्यसङ्ख्त्येयोत्सर्पिण्यवसर्पिणीभिः सर्वं प्रतरं पूरयन्तीत्यपि द्रष्टव्यम्, वस्तुत एकार्थत्वादिति ।मुक्तौदारिकवैक्रियाहारका 1.3 प्रमाणम्। णि पृथ्वीकायिकवद्वाच्यानि, तैजसकार्मणानि तु यथैषामेवौदारिकाणि (2) त्रीन्द्रियचतुरिन्द्रियाणामप्येवमेव वाच्यम् // 421 // (1) पञ्चेन्द्रियतिरश्चामपीत्थमेव (2) नवरमेतेषु केषाञ्चिद्वैक्रियलब्धिसम्भवतो बद्धान्यपि वैक्रियशरीराणि लभ्यन्ते, सूत्रम् 421-422 अतस्तत्सङ्ग्यानिरूपणार्थमाह-पंचिंदियतिरिक्खजोणियाणं भंते! केवइया वेउब्वियसरीरे? इत्यादि। इह चसामान्येनासङ्खयेयतामात्राव्यभिचारतस्त्रीन्द्रियादीनामतिदेशो मन्तव्यः, न पुनः सर्वथा परस्परं सङ्खयासाम्यमेतेषाम्, यत उक्तम्, एएसि णं भंते! एगिदिय बेइंदिय तेइंदिय चउरिदियपंचिंदियाण कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा! सव्वथोवा विभा०नि० / औप० काल: पंचिंदिया, चउरिदिया विसेसाहिया, तेइंदिया विसेसाहिया, बेइंदिया विसेसाहिया, एगिंदिया अणंतगुणा (प्रज्ञापना 3/3) तदेवमिह सूत्रे द्वीन्द्रियादीनां कियतोऽपि जीवसङ्ख्यावैचित्र्यस्योक्तत्वात्तच्छरीराणामपि तदिह द्रष्टव्यम् / प्रत्येकशरीरिणां जीव पम सागरोपमो सङ्ख्यायाः शरीरसङ्ख्यातुल्यत्वादित्यलं प्रसङ्गेन / प्रकृतमुच्यते, तत्र पञ्चेन्द्रियतिरश्चां बद्धानि वैक्रियशरीराण्यसङ्खयेयानि द्वित्रिचतुस्तिर्यश्च पञ्चेन्द्रियाणां सर्वदैव लभ्यन्ते। तानि च कालतोऽसङ्ग्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि / क्षेत्रतस्तुप्रतरासङ्खयेयभागवर्त्य सङ्ग्येयश्रेणीनां यः प्रदेशराशिः तत्तुल्यानि / तासांच श्रेणीनां विष्कम्भसूचिरङ्गलप्रथमवर्गमूलस्यासङ्खयेयभागः। शेषभावनाऽसुर शरीरपञ्चक सङ्ख्या / O सामान्यातिदेशे विशेषानतिदेश इति न्यायात्। एतेषां भदन्त / एकेन्द्रियद्वीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाणां कतरे कतरेभ्योऽल्पा वा बहवो वा तुल्या विशेषाधिका वा? गौतम! सर्वस्तोकाः पञ्चेन्द्रियाः, चतुरिन्द्रिया विशेषाधिका: त्रीन्द्रिया विशेषाधिका द्वीन्द्रिया विशेषाधिका एकेन्द्रिया अनन्तगुणाः। ॐ थे। 0 जीवसङ्ख्याः शरीरसङ्ख्याया: तुल्य... / बद्धमुक्त M // 320 //