Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 293
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 271 // [2] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् |1.3.2 तत्सहस्रगुणं प्रमाणाङ्गलं भवतीति समुदायार्थः। तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणम् / निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम् / दिक्त्रयभेदभिन्नसमुद्रत्रय हिमवत्पर्वतपर्यन्त सीमाचतुष्टयलक्षणा ये चत्वारोऽन्तास्ताँश्चतुरोऽपि चक्रेण वर्तयति पालयतीति चतुरन्तचक्रवर्ती, तस्य परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः। चत्वारि मधुरतृणफलान्येक: श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलम्, द्वे धान्यमाषफले एका गुञ्जा, पञ्च गुञ्जा एक: कर्ममाषकः, षोडश कर्ममाषका एकः सुवर्णः, एतैरष्टभिः काकणीरत्नं निष्पद्यते / एतानि च मधुरतृणफलादीनि भरत-8 |358-360 चक्रवर्तिकालसम्भवीन्येव गृह्यन्तेऽन्यथा कालभेदेन तद्वैषम्यसम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्तुल्यं चेष्यते क्षेत्रप्रमाणम्। तदिति / चत्वारि चतसृष्वपि दिक्षु द्वे तूर्ध्वाध इत्येवं षट् तलानि यत्र तत्षट्तलम्। अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामस्रीणां भावाद्वादशास्रयः कोट्यो यत्र तवादशास्रिकम्। कर्णिका: कोणास्तेषां चाध उपरि च प्रत्येकं चतुर्णां सद्भावादष्टकर्णिकम् / अधिकरणिःसुवर्णकारोपकरणं तत्संस्थानेन संस्थितंतत्सदृशाकारं समचतुरस्रमिति यावत्प्रज्ञप्तप्ररूपितम् / तस्य काकणीरत्न प्रमाणाङ्गुलम् / स्यैकैका कोटिरुत्सेधाङ्गुलप्रमाणविष्कम्भा, द्वादशाप्यस्रय एकैकस्योत्सेधाङ्गुलप्रमाणा भवन्तीत्यर्थः / अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रत्येकमुत्सेधाङ्गलप्रमाण इत्युक्तं भवति / यैव च कोटिरूर्वीकृताऽऽयामं प्रतिपद्यते सैव तिर्यग्व्यवस्थापिता विष्कमभाग्भवतीत्यायाम विष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणम्, तद्हणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति / तदेवं सर्वत उत्सेधाङ्गलप्रमाणमिदं सिद्धम् / यच्चान्यत्र, चउरंगुलप्पमाणा सुवण्णवरकागणी नेये (बृहत्सं० ३०२)ति श्रूयते, तन्मतान्तरंसम्भाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति / तदेकैककोटिगतमुत्से 0 कि। * कृत्य आयामं। 0 गो। 0 चतुरङ्गुलप्रमाणा सुवर्णवरकाकिणी ज्ञेया। 1.3.2.2.1 विभागनिष्पन्न मङ्कुलप्रमाणम्। |1.3.2.2.1.3 // 271 //

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450