Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 330
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 308 // शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 405-413 1.3.3 कालप्रमाणम्। 1.3.3.2 विभा०नि०। |1.3.3.2.1-2 इति चेत् / को निवारयिता?, केवलं सिद्धान्तसंवादिप्रकारेण प्ररूपणेऽदुष्टे लभ्यमाने स एव स्वीकर्तुं श्रेयानिति। आह, [[2] उपक्रमः / भवत्वेवम्, किंत्वौदारिकशरीरिणां मनुष्यतिरश्चामनन्तत्वात्कथमनन्तानि शरीराणि न भवन्ति येनासङ्ख्येयान्येवोक्तानि? उच्यते, प्रत्येकशरीरिणस्तावदसङ्ख्याता एवातस्तेषांशरीराण्यप्यसङ्खचातान्येव, साधारणशरीरिणस्तु विद्यन्तेऽनन्ताः किन्तु तेषां नैकैकजीवस्यैकैकं शरीरं किन्त्वनन्तानामनन्तानामेकैकं वपुरित्यत औदारिकशरीरिणामानन्त्येऽपि शरीराण्यसङ्खयेयान्येवेति / तत्थ णंजे से मुक्केल्लयेत्यादि। भवान्तरसङ्कान्तौ मोक्षगमनकाले वा जीवैर्यान्यौदारिकाणि मुक्तानि त्यक्तानि समुज्झितानि तान्यनन्तानिप्राप्यन्ते। अनन्तकस्यानन्तकत्वान्न ज्ञायते कियदप्यनन्तकमिदंतत: कालेन विशेषयति, प्रतिसमयमेकैकापहारेऽनन्ताभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, तत्समयराशितुल्यानि भवन्तीत्यर्थः। अथ क्षेत्रतो विशिनष्टि, खेत्तओ अणंता औप० काल: लोगत्ति, क्षेत्रतःक्षेत्रमाश्रित्यानन्तानां लोकप्रमाणखण्डानां यः प्रदेशराशिस्तत्तुल्यानि भवन्तीति भावः / द्रव्यतो नियमयति, सूक्ष्मक्षेत्रपल्यो पम सागरोपमा अभवसिद्धिएहिमित्यादि। अभव्यजीवद्रव्यसङ्ख्यातोऽनन्तगुणानि, सिद्धजीवद्रव्यसङ्ख्यायास्त्वनन्तभागवर्तीनि। आह, यद्येवंड यैः सम्यक्त्वं लब्ध्वा पुनर्मिथ्यात्वगमनतस्त्यक्तं ते प्रतिपतितसम्यग्दृष्टयोऽप्यभव्येभ्योऽनन्तगुणा: सिद्धानामनन्तभागे प्रज्ञा- औदारिकादिपनामहादण्डके पठ्यन्ते, तत्किमेतानि तत्तुल्यानि भवन्ति?, नैतदेवम्, यदि तत्समवयानि भवेयुस्तदा तथैवेह सूत्रे तानि निर्दिष्टानि स्युः, न चैवंततःप्रतिपतितसम्यग्दृष्टिराशेः कदाचिद्धीनानि कदाचित्तुल्यानि कदाचित्त्वधिकानीति प्रतिपत्तव्यमिति / पुनरप्याह- ननु जीवैः परित्यक्तशरीराणामानन्त्यमेव तावन्नावगच्छामः, तथाहि-किमेतानि श्मशानादिगतान्यक्षतान्येव यानि तिष्ठन्ति तानि गृह्यन्त उत खण्डीभूय परमाण्वादिभावेन परिणामान्तरापन्नानि? यद्याद्यः पक्षस्तर्हि तेषामनन्त त्वे गमनात्तत्त्यक्तं। जीवाजीवोभयरूपाणि, पञ्चशरीराणि, चतुर्विशतिदण्डकेषु च तेषां सइया निरूपणम्। // 308 //

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450