SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। 1.3 प्रमाणम्। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 272 // सूत्रम् धागलं श्रमणस्य भगवतो महावीरस्यार्द्धाङ्गलम्। कथमिदम्? उच्यते, श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य [1] उपक्रमः। चतुर्विंशत्युत्सेधाङ्गलमानत्वादष्टषष्ट्यधिकशताङ्गलमानो भगवानुत्सेधाङ्गलेन सिद्धो भवति / स एव चात्माङ्गलेन मतान्तरमाश्रित्य स्वहस्तेन सार्द्धहस्तत्रयमानत्वाच्चतुरशीत्यङ्गलमानोगीयते। अतःसामर्थ्यादेकमुत्सेधाडलं श्रीमन्महावीरात्माङ्गला द्रव्यादिचतुर्भेदाः पेक्षया ङ्गुलमेव भवति / येषां तुमतेन भगवानात्माङ्गुलेनाष्टोत्तरशताङ्गुलमान: स्वहस्तेन सार्द्धहस्तचतुष्टयमानत्वात्तन्मतेन / 358-360 भगवत एकस्मिन्नात्माङ्गल एकमुत्सेधाडलं तस्य च पञ्च नवभागा 15 भवन्ति / अष्टषष्ट्यधिकशतस्याष्टोत्तरशतेन भागापहार एतावत एव भावात् / यन्मतेन तु भगवान्विंशत्यधिकमङ्गुलशतं स्वहस्तेन पञ्चहस्तमानत्वात्तन्मतेन भगवत एकस्मिन्नात्माङ्गुल एकमुत्सेधाडलं तस्य च द्वौ पञ्चभागौ १९भवतः / अष्टषष्ट्यधिकशतस्य विंशत्यधिकशतेन भागे हृत इयत एव लाभात् / तदेवमिहाधमतमपेक्ष्यैकमुत्सेधाङ्गलं भगवदात्माङ्गलस्यार्द्धरूपतया प्रोक्तमित्यवसेयमिति / तदुछ्याङ्गुलं सहस्रगुणितंप्रमाणाङ्गुलं भवति / कथमिदमवसीयते? उच्यते, भरतश्चक्रवर्ती प्रमाणाङ्गुलेनात्माङ्गुलेन च किल विंशं शतमङ्गुलानां भवति / प्रमाणाङ्गुलम्। भरतात्माङ्गुलस्य प्रमाणाङ्गुलस्य चैकरूपत्वात् / उत्सेधाङ्गुलेन तु पञ्चधनुःशतमानत्वात्प्रतिधनुश्च षण्णवत्यङ्गुलसद्भावादष्टचत्वारिंशत्सहस्राण्यङ्गुलानां संपद्यते।अत: सामर्थ्यादेकस्मिन् प्रमाणाङ्गुले चत्वारि शतान्युत्सेधाडुलानां भवन्ति / विंशत्यधिकशतेनाष्टचत्वारिंशत्सहस्राणां भागापहार एतावतो लाभात् / यद्येवमुत्सेधाङ्गलात्प्रमाणाङ्गलं चतुःशतगुणमेव स्यात्कथं / / सहस्रगुणमुक्तम्? सत्यम्, किन्तु प्रमाणाङ्गलस्यार्द्धतृतीयोत्सेधाङ्गलरूपं बाहल्यमस्ति / ततो यदा स्वकीयबाहल्येन युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गलाच्चतुःशतगुणमेव भवति / यदा त्वर्धतृतीयोत्सेधाङ्गललक्षणेन बाहल्येन 7 नवम। 0 विंशतिशत। 1.3.2 क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्नमङ्गलप्रमाणम्। 1.3.2.2.1.3 // 272 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy