Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययन सूत्रम्।
चतुर्थो भागः ॥ अथ यज्ञीयाख्यं पञ्चविंशतितमध्ययनम् ॥ उक्तं प्रवचनमातनामकं चतुर्विंशतितममध्ययनम् । अथ यज्ञीयाख्यं पञ्चविंशतितममध्ययनमारभ्यते। अस्य च पूर्वेण सहायमभिसम्बन्धः - पूर्वस्मिन्नध्ययने प्रवचनमातर उक्ताः। ताश्च ब्रह्मगुणस्थितस्यैव तत्त्वतः संभवन्ति इति, जयघोष विजयघोषचरितवर्णनद्वारा ब्रह्मगुणा इहोच्यन्ते । इत्यनेन सम्बन्धेनायातमिदमध्ययनम् । अस्याध्ययनस्येयमादिगाथामूलम्-माहणकुलसंभूओ, आसि विप्पो महाज॑सो।
जायाई जमन्नम्मि, जयघोसित्ति नामओ ॥ १॥
पच्चीसवां अध्ययन प्रारम्भप्रवचनमातृक नामका चाईसवां अध्ययन समाप्त हुआ। अब यह पच्चीसवां अध्ययन प्रारम्भ होता है । इसका नाम यज्ञीय अध्ययन है, इसका भी सम्बन्ध पूर्व अध्ययनके साथ है और वह इस प्रकारसे हैपूर्व अध्ययनमें जिनप्रवचन माताओंका वर्णन किया जा चुका है वे प्रवचन माताएं ब्रह्मगुणमें स्थित मुनिके ही होती हैं। इस हेतुसे यहां जयघोष, विजयघोषके चरित्रवर्णन द्वारा वे ब्रह्मगुण कहे जाते हैं। इसी सम्बन्धके निमित्तसे इस अध्ययनका प्रारम्भ किया गया है । उसकी यह प्रथम गाथा है-'माहण० ' इत्यादि ।
પચીસમા અધ્યયનને પ્રારંભ પ્રવચન માતૃક નામનું ચાવીસમું અધ્યયન સંપૂર્ણ થયું, હવે આ પચીસમાં અધ્યયનને પ્રારંભ થાય છે. આ અધ્યયનનું નામ યજ્ઞીય અધ્યયન છે. આનો સંબંધ જેવીસમા અધ્યયન સાથે આ પ્રમાણે છે. –ચોવીસમા અધ્યયનમાં જીન પ્રવચનમાતાઓનું વર્ણન કરવામાં આવેલ છે, તે પ્રવચનમાતાઓ બ્રહ્મગુણમાં સ્થિત એવા મુનિઓમાંજ હોય છે. આ હેતુથી અહીં જયઘોષ, વિજયઘોષના ચારિત્રવર્ણનથી એ બ્રહ્મગુણ કહેવામાં આવેલ છે. એ સંબંધના નિમિત્તથી આ मध्ययनना प्रारंभ ४२वामा माछ. रेनी मा प्रथम गाथा छ "माण" त्यात! उ०१
उत्तराध्ययन सूत्र :४