Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० १३-१४ पिण्डैषणाध्ययननिरूपणम् ३१ अनेकान् श्रमणादीन उद्दिश्येत्यर्थः, तांश्च 'पाणिय पगणिय' प्रगणय्य प्रगणय्य प्रविमज्य प्रविभज्य समुद्दिश्य यथा-पञ्चषाः श्रमणाः, द्वित्रा ब्राह्मणाः, त्रिचत्वारः अतिथयः, पश्चषा: कृपणा वनीपकाश्च इत्येवं प्रकारेण परिसंख्याय श्रमणादीन् सम्रदिश्य-अभिलक्ष्यीकृत्य तथा 'पाणाईवा भूयाई वा जीवाई वा सत्ताई वा" प्राणिनो वा भूतानि वा जीवान् वा संस्थान वा परस्परविशेषचतुर्विधान् प्राण्यादीन् समारभ्य संरभ्य आरभ्य च संरम्भसमारम्भारभ्मान् 'जाव' यावत्-समुद्दिश्य अधिकृत्य निर्मितं यद् अशनं वा पानं वा खादिमं वा स्वादिमं वा संस्कृत' वा परिपक्वं तद् आसेवितम् आस्वादित वा अनासे वित वा अनास्वादित वा अप्रामुकम् सचित्तम् अनेषणीयम् आधाकर्मदोषदुष्टं मन्यमानो लाभे सत्यपि तथाविधमाहारजातं नो प्रतिगृह्णीयात्, एवं लिङ्गध्यत्यासेन सा भावभिक्षुकी साध्वी वा गृहपति गृहं भिक्षालाभेच्छया प्रविष्टा सती बहुन् श्रमणादीन् समुद्दिश्य प्राण्यादीन् चतुर्विधान् जीवजातान् समारभ्य निर्मितम् अशनादि चतुर्विधाहार जातम् अप्रासुकं सचित्तम् अनेषणीयमाधाकर्मादिदोषदुष्टं मान्यमाना लामे सत्यपि तथाप्रकारजाहारजातं न प्रतिगृह्णीयादिति अन्वयार्थों बोध्यः ॥सू० १३॥
मूलम्-से भिक्खू वा, भिक्खुणी वा, गाहावइकुलं जाव पविटे समाणे से जं पुण जाणेज्जा, असणं वा पाणं वा खाइमं वा साइमं वा अलग अलग 'पगणिय पगणिय' विभाग करके-जैसे पांच या छे श्रमण, दो या तीन ब्राह्मण, तीन या चार अतिथि पांच या, छे कृपण गरीब, याचक, इस प्रकार गिन करके उन श्रमणादि को 'समुद्दिस्स' अभिलक्ष्यकर 'पाणाई वा' प्राणियों को 'भूयाइं चाभूतोंके 'जीवाई वा' जीवोंको 'सत्ताईवा' को सत्वों को 'जाव' यावत्'समारब्भ' संरम्भसमारम्भ-और-आरभ्भ पूर्वक लाकर कोइ भद्र प्रकृतिक श्रावक देता है तो इस प्रकार के आहार जात को चाहे वह आहार जात पुरुषान्तर कृत हो या पुरुषान्तर कृत नहीं हो एवं बाहर लाया गया हो या नहीं लाया गया हो एवं आत्मार्थिक हो या अनात्मार्थिक हो तथा अपरिभुक्त हो या परिमुक्त हो एवं अनासेवित हो या 'आसेवियं वा' आसेवित हो किन्तु उस प्रकार के आहार जात को 'अफासुयं' अप्रासुक-सचित्त और 'अणेसणिज्ज' अनेषणीय-आधाकબે કે ત્રણ બ્રાહ્મણ ત્રણ કે ચાર અતિથી પાંચ કે છ પણ અર્થાત્ ગરીબ, યાચક આ शत गत्री शन ते श्रमणाहन सक्ष ४रीन 'पाणाइं भूयाई वा, सत्ताई वा' प्राणीयाने, भूतान वाने सत्वाने 'जाय समारब्भ' यावत् सम-समान भने मा पूर्व લાવીને કે ભદ્રપ્રકૃતિવાળે શ્રાવક આપે તે આવા પ્રકારના આહારને ચાહે તે તે આહાર જાત બીજા પુરૂષે બનાવેલ હોય અગર પુરૂષાતરક્ત ન હોય અને બહાર લાવેલ હોય અગર ન લાવેલ હોય આત્માર્થિક હોય અગર અનાત્માકિ હેય તથા અપરિભક્ત હોય 3 परिभुत डाय तथा 'आसेवियं वा' मासेपित डाय ? मनासेवित सय ५२'तु तथा १२ना मा२ गतने 'अफासुर्य' मासु-सायत्त भने 'अणेसणिज्जति' भनेपयीय
श्री सागसूत्र :४