Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 42
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ॥२॥ द्वितीया द्वात्रिंशिका मंगलाचरणम् - श्रीमच्छंखेश्वरं पाश्र्वं, शंखेश्वरपुराधिपम्। कलौ कल्पतरूं मन्ये, सिद्धिदं स्तौमि भावतः ॥१॥ श्रीमज्जिनेन्द्रशासन - सम्राजं शीलनिर्मलम् । विजय प्रेमसूरीशं, वन्दे संसारतारकम् महाप्रभावकं वन्दे, शासनस्य धुरन्धरम् । तपोगच्छाधिपं भक्त्या, रामचन्द्रं सूरीश्वरम् ॥३॥ महातपस्विनं वन्दे, शास्त्रसागरपारगम् । भुवनभानुसूरीशं, प्रेमपट्टप्रभावकम् ॥४॥ सच्छिष्यं पद्मनामानं, मद्गुरुं गुणशालिनम् । पंन्यासप्रवरं पूज्यं, वन्दे वात्सल्यसागरम् ॥५॥ नत्वा च भारती कुर्वे, बालानां बोधदायिनीम् । .. अध्यात्मबिन्दुग्रन्थस्य, टीकां पद्मप्रभाभिधाम् ॥६॥ पाठकप्रवरैर्हर्ष - वर्धनैर्ग्रथिता वरा । द्वात्रिंशिकाचतुष्टयी, तत्त्वनिस्यन्दस्यन्दिनी ॥७॥ स्वोपज्ञवृत्तिसंयुक्तां, प्रथमां तां विहाय च । द्वात्रिंशिकात्रयस्यैव, पञ्जिकां विवृणोम्यहम् ॥८॥

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122