Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
१०९
॥१२॥
.
॥१३॥
॥१४॥
॥१५॥
॥१६॥
द्वात्रिंशिका]
अध्यात्मबिन्दुः निमित्त-नैमित्तिकते कर्माऽऽत्मपरिणामयोः । तस्मादस्तु भ्रामकाश्मायसकृत्योरिव स्फुटम् अनादिनिधनं ज्योतिः कर्तृत्वादिविकारभाक् । स्वस्वरूपात् परिच्युत्य विशत्यन्धे तमस्यहो ! शरीरेष्वात्मसम्भ्रान्तेः स्वरूपाद् दृक् प्रविच्युता। भूताविष्टनरस्येव तस्मादेव क्रियाभ्रमः बहिष्पदार्थेष्वासक्तं यथा ज्ञानं विवर्तते । तथैवान्तर्विवर्तेत का कथा पुण्य-पापयोः ? देहो नास्मीति संवित्तेरात्मतत्त्वं दृढीकृतम् । अज्ञानाहितसंस्कारात् तमेवात्मतयेक्षते देहः पुद्गलसङ्घातो जडस्त्वं तु चिदात्मकः। एतत्सौरूप्यवैरूप्ये साद( स्याता)मादौ कथं तव ? यद् दृश्यं तदहं नास्मि यच्चादृश्यं तदस्म्यहम् । अतोऽत्रात्मधियं हित्वा चित्स्वरूपं निजं श्रये मांसास्थ्याद्यशुचिद्रव्यात् स्वयमेव जुगुप्सते । तदेवात्मतया हन्त ! मन्यतेऽज्ञानसंस्कृतः ।। तटस्थः पश्य देहादीन् मैषु स्वीयधियं सृज। स्वत्वाभिमानो ह्येतेषु संसृतेर्बीजमग्रिमम् स्वरूपार्पितदृष्टीनां शक्रत्वेऽपि स्पृहा न हि। स्वरूपानर्पितदृशां पदेऽल्पेऽपि महादरः अनादिभ्रष्टस्वात्मोत्थानन्दस्वादा हि दुर्धियः । मन्यन्ते विषयैस्तृप्ति जम्बालैरिव पोत्रिणः प्रत्यग्ज्योतिःसुखास्वादनिष्ठनैष्ठिकदृष्टयः । विषयान् हन्त ! पश्यन्ति कुत्स्यवल्लवदप्रियान्
॥१७॥
॥१८॥
॥१९॥
॥२०॥
॥२१॥
॥२२॥
॥२३॥

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122