Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 121
________________ भवाद् भोगेभ्यो वा ननु यदि च ४.२२ | वपुष्यहंधीनिगडेन कामं २.३० भवाबन्धः सर्वोऽनुभवपदवीं यत्र विशति ४.१८ | वसेयुः खग्रामा यदमलचिदध्यासकलिता ४.२५ भवारण्यभ्रान्तौ स्वयमजनि हेतुः ४.२१ | वातोल्लसत्तुङ्गतरङ्गभङ्गाद् १.१५ भावाः स्वरूपविश्रान्ता ३.३० | विकल्पजालकल्लोलैः ३.१ भूतार्थो ननु निश्चयस्तदितरो १.५ विकल्पैरपरामृष्टः ३.२४ भूताविष्टो नर इह यथा १.२० विवर्तेरस्पृष्टं विशदतममत्यन्तगहनं ४.९ भेदज्ञानाभ्यासतः शुद्धचेता १.१० विषमश्नन् यथा वैद्यो ३.२६ भेदविज्ञानमभ्यस्येद् ३.१२ वेत्ता सर्वस्य भावस्य ३.२३ भोगेष्वश्रान्तविश्रान्तिः २.२८ व्यवहरणनयोऽयं पुंस्वरूपं विकारि १.६ मत्तो यस्मिन् स्वपिषि न पदं ४.२८ व्यवहारेण तु ज्ञानादीनि ३.११ मथित्वाऽऽत्माऽऽत्मानं भवति ४.१४ व्याप्तं यत् किल १.२७ मद्यं पिबन् यथा मत्तो ३.२८ व्याप्यव्यापकभावतः प्रकुरुते १.२१ मद्यान्मौढ्यं धियस्तैक्षण्यं २,३ व्याप्यव्यापकभावो हि २.१० मन्त्रादिध्वस्तसामर्थ्यो ३.२७ शरीरसंसर्गत एव सन्ति १.१७ महानन्दस्थानं न हि ४.२० शरीरेष्वात्मसम्भ्रान्तेः २.१४ मांसास्थ्याद्यशुचिद्रव्यात् २.१९ | शुद्धं ब्रह्मेति संज्ञान २.२४ मुक्तेरध्वाऽयमेको भवति हि ४.४ | शुद्धो बुद्धश्चिदानन्दो ३.७ मूर्छा विषान्मणेर्दाहा २.१ श्रीहर्षवर्धनकृतं स्वपरोपकारि ४.३२ यत् पञ्चेन्द्रियवर्जितं प्रविगलत् १.३१ सत्त्वे द्वैतं ततः कर्म २.५ यथाऽऽत्मानं निबध्नाति ३.१६ समभ्यस्यन्तां नन्वखिलमतशास्त्राणि ४.१२ यथा रज्जौ सर्पभ्रममतिरविज्ञानजनिता ४.१५ सर्वद्रव्यविवर्तचक्रमखिलं यद् ४.३ यथा रोगान्मुक्तः सरसपटुकट्वम्ललवण ४.२३ | सर्वे भावा निश्चयेन स्वभावान् १.२२ यथैव पद्मिनीपत्र २.२६ सौख्यं सांसारिकं दु:खा २.२७ यदज्ञानात् सुप्तः समभवमलं ४.८ स्फटिकमणिरिवायं शुद्धरूपश्चिदात्मा १.१८ यदात्मनाऽऽत्मास्रवयोविभेदो १.२५ स्वतोऽन्यतो वाऽप्यधिगत्य तत्त्वं १.१२ यदाऽविद्याजन्यं दृढतममभूदन्धतमसं ४.७ स्वत्वेन स्वं परमपि परत्वेन १.२६ यदुच्चैः पदतः पातः २.२९ स्वयं प्रयाति दुर्योनि ३.२१ यद् दृश्यं तदहं नास्मि २.१८ स्वरूपनिष्ठाः सर्वेऽपि ३.२९ ये यावन्तो ध्वस्तबन्धा अभूवन् १.९ स्वरूपस्याज्ञानाद् भवति किल ४.६ रागद्वेषद्वितयमुदितं यस्य नैवास्ति सर्व ४.२७ स्वरूपार्पितदृष्टीनां २.२१ रागो द्वेषो मोह इत्येवमाद्या १.२३ स्वरूपालम्बनान्मुक्तिः २.२५ लब्ध्वाऽऽर्यत्वमथ प्रपद्य च १.२ स्वरूपे विश्रान्ति श्रयति यदि ४.१९ लूताऽऽत्मानं निबध्नाति ३.१७ स्वस्मिन् स्वधीनयेन्मुक्ति ३.१३

Loading...

Page Navigation
1 ... 119 120 121 122