Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 119
________________ [चतुर्थी ॥२६॥ ॥२७॥ ११८ अध्यात्मबिन्दुः जगद् भासा यस्य स्फुरति सहजानन्दसरसं स्थितं विश्वं व्याप्योल्लसदमलचिद्दीप्तिपटलैः । अवाग्व्यापारं यत् कृतिविधुरमत्यन्तगहनं परं पूर्ण ज्योतिर्दलितदृढमोहं विजयते राग-द्वेषद्वितयमुदितं यस्य नैवास्ति सर्व - द्रव्येष्वात्मस्थितदृढमतेर्निविकारानुभूतेः । टोत्कीर्णप्रकृतिकलसंज्ञानसर्वस्वभाजो यत् कर्म स्यात् तदिदमुदितं बन्धकृज्जातु नैव मत्तो यस्मिन् स्वपिषि न पदं तावकं भावं प्र(तत्) त्वाधायीदं परपदमिति प्रोज्झ दूरं महात्मन् ! यस्मिन् शुद्धः स्वरसवशतः स्थायितामेति भावस्तत् स्वं रूपं झटिति कलयन् मुच्यसे किं न बन्धो! ॥२८॥ इदं हि नानाभवपादपानां मूलोद्भिदं शस्त्रमुदाहरन्ति । सध्याननिष्णातमुनीश्वराणां ध्येयं तदेतत् कृतिभिः प्रदिष्टम् ॥२९॥ कर्मकाण्डदुरवापमिदं हि प्राप्यते विमलबोधबलेन । खिद्यते किमु वृथैव जनस्तद् देहदण्डनमुखैः कृतिकाण्डैः ॥३०॥ अज्ञानतो यदिह किञ्चिदपि न्यगादि जैनागमार्थमतिलय मया विरुद्धम् । तच्छोधयन्तु निपुणाः स्वपरार्थदक्षा - श्छद्मस्थधीननु यतः स्खलनस्वभावा ॥३१॥ श्री हर्षवर्धनकृतं स्वपरोपकारि द्वात्रिंशिकावरचतुष्टयमिष्टबोधम् । तत्त्वार्थिनां रसदमस्तु लसद्विवेक - ख्याति( त्य) स्खलद्बलवदात्मपरा (र) प्रतीति ॥३२॥

Loading...

Page Navigation
1 ... 117 118 119 120 121 122