Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
[चतुर्थी
॥१३॥
॥१४॥
॥१५॥
११६
अध्यात्मबिन्दुः अविद्यासंस्काराद् बहुतरककालाद् यदभवच्च्युतं मे स्वं रूपं तदिदमुपलब्धं खलु मया । विविक्तं चिद्भासा परिगतमनन्तं सुविशदं स्वतन्त्रं तत्रेदं जयति ननु बीजं जिनवचः मथित्वाऽऽमाऽऽत्मानं भवति परमज्योतिरचिराद् यथा घृष्ट्वाऽऽत्मानं क्षितिरुह इहैति ज्वलनताम् । अतः शुद्धे ब्रह्मण्यनवरतनिमग्नाऽमलदृशां शिवाप्तिर्निर्दिष्टा सरणिरपरा काचन नहि यथा रज्जौ सर्पभ्रममतिरविज्ञानजनिता क्रियाहेतुर्भूत्वा बुधमपि चिरं व्याकुलयति । तथा देहेऽप्यस्मिन्नहमिति विपर्यस्तधिषणा भवभ्रान्तेर्मूलं परमपुरुषस्यापि समभूत् चिरं सुप्ता ह्येते गुरुभवभवदुःखतलिने दृढाविद्यानिद्रापरिगतविवेकेक्षणपुटाः । भृशं स्वप्नायन्तेऽहमिति च परं मामकमिति व्यवस्यन्तः सन्तः कुगतिभवनेऽमी भवभृतः प्रविज्ञाते यस्मिन्नतिशयितचिच्छक्तिकवलीकृतत्रैलोक्ये किं समवगमयोग्यं किल परम् । अविज्ञाते त्वस्मिन्नतिनिशितशास्त्रार्थपटुता श्रमायैवात्यन्तं भ्रमकृततुषाऽऽकण्डनमिव भवाबन्धः सर्वोऽनुभवपदवीं यत्र विशति ग्रहाधीशे व्योमाङ्गणमिव तमस्त्रुट्यतितमाम् । भिदामेति क्षिप्रं निबिडतरहद्ग्रन्थिरपि तत् पदं शान्तं भाव्यं सततमुपयुक्तैर्यतिवरैः स्वरूपे विश्रान्ति श्रयति यदि चैतन्यमचला न तु ज्ञेयासत्या व्रजति विकृति काञ्चन मनाक् ।
॥१६॥
॥१७॥
॥१८॥

Page Navigation
1 ... 115 116 117 118 119 120 121 122