Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 113
________________ [चतुर्थी ॥११॥ ॥१२॥ ॥१३॥ ॥१४॥ ॥१५॥ ११२ अध्यात्मबिन्दुः व्यवहारेण तु ज्ञानादीनि भिन्नानि चेतनात् । राहोः शिरोवदप्येषोऽभेदे भेदप्रतीतिकृत् भेदविज्ञानमभ्यस्येद् धारावाहितया बुधः । येन विक्षिप्य कर्माणि स्वयं शुद्धोऽवतिष्ठते स्वस्मिन् स्वधीनयेन्मुक्तिं देहेऽहंधीपुनर्भवम् । ततो देहादहंबुद्धि प्रच्याव्याऽऽत्मनि योजयेत् पुण्य-पापद्वयं रुद्ध्वा ध्यायेदात्मानमात्मना । बीजाभावे ततो जन्मप्ररोहोऽयं न संभवेत् अनादिबन्धनोपाधिसन्निधानप्रधावितान् । रागादीनात्मनः कुर्वन्नात्मा भवति कारकः यथाऽऽत्मानं निबध्नाति तन्तुभिः कोशकृत् कृमिः । तथाऽशुद्धाशयै वो बध्नात्यात्मानमात्मना लूताऽऽत्मानं निबध्नाति यथा स्वात्मोत्थतन्तुभिः । शुभाशुभाध्यवसायैरात्मा बध्नंस्तथेष्यताम् ईश्वरस्य न कर्तृत्वमशरीरत्वाद् दिगादिवत् । ततस्तत्प्रेरितो हन्त ! कथमेव विचेष्टते ? अनाभोगेन वीर्येण कर्ता देहादिकर्मणाम् । भुक्ताहारस्य मांसासृग् रसादिपरिणामवत् प्रत्येकं कर्तृतायां स्यान्न चैवं गौरवं किल । प्रामाणिकं यत् तद् दुष्टं नेति क्रोडीकृतं परैः स्वयं प्रयाति दुर्योनि कर्मणा विवशीकृतः । अमेध्यसंभृतं कूपमुन्मत्त इव चेतनः अन्वय-व्यतिरेकाभ्यां मोक्षहेतुः स्वधीभवेत् । तदभावे तपस्तप्तं योगक्षेमकरं न हि ॥१६॥ ॥१७॥ ॥१८॥ ॥१९॥ ॥२०॥ ॥२१॥ ॥२२॥

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122