Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 82
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः पद्मप्रभा० 'सर्वद्रव्ये 'त्यादि, सर्वाणि-पुद्गलादीनि द्रव्याणि तद् ‘विवर्ता' उत्पादव्ययात्मनः पर्यायास्तेषां 'चक्र' मण्डलं समुदाय इत्यर्थः । तच्च अखिलं'निःशेषं 'यद्' यस्मिन् ‘बोधवारांनिधौ' बोध एव वारांनिधिरतिविस्तृतत्वात् समुद्रस्तत्र 'एकांशस्थमिव' एकभागस्थितमिव उच्चकास्ति' भासते, इदृशं च तत्त्वं शुद्धमेव भवितुमर्हतीत्याह - 'कलयत्' धारयत् 'शुद्धत्वं' साकल्येन कर्मनाशात् निर्मलत्वम् । न च तदनित्यमित्याह - 'आकालिकं' अनाद्यनन्तं, पुनः कीदृशं 'प्रोद्यत्त्विड्भरलीढ' प्रकर्षेण उद्यत्-प्रसरत् यस्त्विषां-प्रभाणां भरस्तेन ‘लीढः'-स्पृष्टः प्रकाशित इति यावत्, "विश्वेत्यादि विश्वेषां-सर्वेषां भुवनानां-लोकानामाभोगः-विस्तारो येन तादृशं, स्वप्रभाभिः प्रकाशित- त्रिभुवनमित्यर्थः, पुनः कीदृशमित्याह - 'भरात्' उत्कर्षात् 'उल्लसत्-' आह्लादयत् पुनः कीदृशमित्याह 'शान्तं' शीतं-कषायतापाभावात् पुनः कीदृशमित्याह - 'उदितानन्दं' आनन्दमयमुक्तप्रकारकमानन्दमयमेव भवतीति भावः । ननु किं तत् तत्त्वमित्याकांक्षायां नामग्राहमाह - 'तत्' छद्मस्थानामप्रत्यक्षमुक्तस्वरूपं 'परमात्मतत्त्वमिति, परमः शुद्धत्वादिविशेषणविशिष्टत्वाद् भवस्थापेक्षयोत्कृष्टो य आत्मा तदेव तत्त्वं-यथावस्थितवस्तु तत् 'समुद्योतते' सम्यगुत्कर्षेण प्रकाशते-विजयत इत्यर्थः । परमात्मतत्त्वं हि सर्वज्ञं सार्वदिकं शुद्धमशेषभुवनप्रकाशकं शान्तमानन्दमयं चात एव तत्प्राप्तये यतनीयमित्यर्थः ॥३॥ अनुभूतानन्तरालस्वरूपज्योतिषोऽप्रमत्तस्य भिक्षाटनादिकर्ममात्रं निजरेत्याह - मुक्तेरध्वाऽयमेको भवति हि किल दृक्-ज्ञान-वृत्तत्रयात्मा, तां संसूत्र्य स्थिति यो विहरति निखिलान्यस्वसंस्पर्शशून्यः । तदर्शी तत्सतत्त्वानुचरणकलनाबद्धकेलिः किलासौ, ..यत् किञ्चित् कर्म कुर्यात् तदखिलमुदितं निश्चितं निर्जरैव ॥४॥स्रग्धरावृत्तम्। पद्मप्रभा० मुक्तरित्यादि, 'मुक्तेः' इति परमपदस्य अध्वा' अध्वेव प्रापकत्वादध्वा मार्गो हेतुरित्यर्थः 'अयं' उच्यमान ‘एको'ऽद्वितीयो भवति' - अस्ति । 'हि किले 'ति प्रसिद्धौ, कः स? इत्याह - 'दृक् - ज्ञान - वृत्तत्रयात्मा' दृक् - सम्यग्दर्शनं, ज्ञानं - सम्यग्ज्ञानं, वृत्तं - सम्यक्चारित्रं, तेषां त्रयं तदेवात्मा - स्वरूपं यस्य स सम्यग्दर्शनादिसमुदायात्मकः। तथा च तत्त्वार्थसूत्रं - सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः अ० १-१ । 'तां'

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122