Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 88
________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः ८७ I पद्मप्रभा० 'तदन्वेष्यमित्यादि, 'तत्' - तदिति हेत्वर्थकं अत एवेत्यर्थः तदिदं उक्तप्रकारं ‘अहं’पदोल्लेख्यं 'तत्त्वं' आत्माख्यं वस्तु, तद्विशिनष्टि - ' अत्युत्कटतरस्फुरत्तेज:- पुञ्जप्रदलितदृढाविद्यं' अत्युत्कटतरं सर्वातिशायि स्फुरत्-विलसत्तेजसां ज्ञानात्मकप्रभाणां पुञ्जः- राशिस्तेन प्रदलिता- विनाशिता दृढा - अनादि- सम्पर्काद्धेतोर्यादुरुच्छेद्या अविद्या - मिथ्यात्वरूपा अज्ञानरूपा वा येन तत्तादृशं ' अमलं' अविद्याविगमादेव निर्मलं शुचीत्यर्थः 'अन्वेष्यं मार्गणीयं द्रष्टव्यं ज्ञातव्यमित्यर्थः । क्रियाविशेषणमाह - 'सततं' निरन्तरमिति यदाकादाचित्कः प्रयासो न तदर्थं पर्याप्त इति भावः आदृतं चैतत्सातत्यं पतञ्जल्यादिभिर्योगमार्गज्ञैरपि, तदाहुः स तु दीर्घकालादरनैरन्तर्य - सत्कारसेवितो दृढभूमिरिति । पातं० सू. १.१४ । कुतः इति चेत् ? ताह- 'यदास्वादाद्' यस्य उक्तप्रकारस्य तत्त्वस्यास्वादादनुभवात् 'त्रिदशपतिचत्रित्वपदवीसुखास्वादाः ' त्रिदशपतिः-इन्द्रः चक्रित्वं चक्रवर्तिता तयोः पदवी - स्थानं तस्य सुखास्वादा इन्द्रपदचक्रिपदलभ्याः सुखानुभवा 'अमी' लौकिकत्वात्तु विप्रकृष्टत्वेन निर्देश्या 'ध्रुवं' - नि: शङ्क' अमृताग्रे' पीयूषस्य पुरतः ' क्षारोदकवत्' - लवणरसयुक्तजलवत् ' भान्ति' तत्तुल्या ज्ञायन्त इति भावः ॥ ११ ॥ देहात्माभिमानिनां शास्त्राभ्यासो न मोक्षायेत्याह समभ्यस्यन्तां नन्वखिलमतशास्त्राणि कुधियः, स्वपाण्डित्योत्कर्षोद्दलितपरदर्पाः किल परे । वपुष्यात्मभ्रान्तिर्यदि न विनिवृत्ता किमु ततो, विमुच्यन्ते पाठो न भवति कदाचिद् गुणकरः ॥ १२ ॥ शिखरिणीवृत्तम् । पद्मप्रभा० ‘समभ्यस्यन्ता' मित्यादि 'समभ्यस्यन्तामिति परिशीलयन्ताम् नन्वित्युपेक्षायामुपेक्ष्या इमे इत्यर्थः, के ते ? इत्याह 'कुधियः ' कुत्सिता मिथ्यात्वोपहतत्वात् निन्दिता धीर्येषां ते कुधियः, अज्ञातात्मयाथात्म्याः 'परे' परतीर्थिकाः 'स्वपाण्डित्योत्कर्षो द्दलितपरदर्पा:' स्वेषां तेषां कुधियामेव यत्पाण्डित्यमसत्शास्त्राभ्यासजन्यविलक्षणाज्ञानं तस्योत्कर्षः - उत्कटत्वं तेन उद्दलितः, उत्-प्र - प्राबल्येन दलितः खण्डितः परस्य स्वसमुदायवर्तिनोऽप्येकेनापरस्य दर्पस्तादृशाज्ञानाभिमानो यैस्ते तादृशाः परस्परं स्व-मतसमर्थन - परमतखण्डनप्रवीणा 'अखिलमतशास्त्राणि '

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122