Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 104
________________ ___१०३ ॥१॥ ॥२॥ द्वात्रिंशिका] अध्यात्मबिन्दुः निश्चयव्यवहार प्ररूपणप्रवणा ॥ प्रथम द्वात्रिंशिका ॥ ब्रूमः किमध्यात्ममहत्त्वमुच्चैर्यस्मात् परं स्वं च विभिद्य सम्यक् । समूलघातं विनिहत्य घाति, नाभेयभूः केवलमाससाद लब्ध्वाऽऽर्यत्वमथ प्रपद्य च गुरोर्नैकट्यमेनःक्षयाच्छ्रुत्वाऽध्यात्ममथ प्रपीय च ततस्तत्त्वामृतं यत् पुनः । क्षेत्रज्ञः किल मोमुहीति विषयग्रामेषु बद्धस्पृहस्तन्नूनं त्रिजगज्जये धृतिमतो मोहस्य विस्फूर्जितम् धत्तेऽम्भोधिर्जवनपवनाऽऽच्छोटनोन्मूर्च्छदुग्रोलोलश्रेणीचटुलितवपुर्व्याकुलत्वं यथाऽयम् । निष्कम्पोऽपि स्वरसवशतः कर्मकम्पाकसङ्गं तद्वत् क्षुभ्यत्ययमपि पर: पूरुषः संप्रपद्य कुम्भोदञ्चनवर्द्धमानकरकस्थाल्याद्यवस्थान्तराण्येकोऽपि ध्रुवमम्बुयोगवशतो मूद्र्व्यपिण्डोऽश्रुते । तद्वत् कर्मजलीययोगमुपलभ्यात्माऽपि तिर्यग्नरामर्त्यप्रेतपुरोगजातिनिकरत्वेन स्वयं जायते भूतार्थो ननु निश्चयस्तदितरोऽभूतार्थमावेदयन्, संत्याज्यो नितरां यतः स्व-परयोर्भेदे स बीजं न हि। भूतार्थस्तु विशुद्धवस्तुकलनाऽभिज्ञो ध्रुवं यत् ततो, भूतार्थं ननु संश्रितो विशदधीः सम्यग्दृगात्मा भवेत् व्यवहरणनयोऽयं पुंस्वरूपं विकारि भणति च नवतत्त्वैर्मुद्रितं क्षुद्ररूपम् । अबुधजनविबोधार्थं किलास्योपदेशो जिनसमयविमूढः केवलं यः श्रितोऽमुम् ॥३॥ ॥४॥ ५॥ ॥६॥

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122