________________
द्वात्रिंशिका]
अध्यात्मबिन्दुः
॥२॥
द्वितीया द्वात्रिंशिका मंगलाचरणम् - श्रीमच्छंखेश्वरं पाश्र्वं, शंखेश्वरपुराधिपम्।
कलौ कल्पतरूं मन्ये, सिद्धिदं स्तौमि भावतः ॥१॥ श्रीमज्जिनेन्द्रशासन - सम्राजं शीलनिर्मलम् ।
विजय प्रेमसूरीशं, वन्दे संसारतारकम् महाप्रभावकं वन्दे, शासनस्य धुरन्धरम् ।
तपोगच्छाधिपं भक्त्या, रामचन्द्रं सूरीश्वरम् ॥३॥ महातपस्विनं वन्दे, शास्त्रसागरपारगम् ।
भुवनभानुसूरीशं, प्रेमपट्टप्रभावकम् ॥४॥ सच्छिष्यं पद्मनामानं, मद्गुरुं गुणशालिनम् ।
पंन्यासप्रवरं पूज्यं, वन्दे वात्सल्यसागरम् ॥५॥ नत्वा च भारती कुर्वे, बालानां बोधदायिनीम् ।
.. अध्यात्मबिन्दुग्रन्थस्य, टीकां पद्मप्रभाभिधाम् ॥६॥ पाठकप्रवरैर्हर्ष - वर्धनैर्ग्रथिता वरा ।
द्वात्रिंशिकाचतुष्टयी, तत्त्वनिस्यन्दस्यन्दिनी ॥७॥ स्वोपज्ञवृत्तिसंयुक्तां, प्रथमां तां विहाय च ।
द्वात्रिंशिकात्रयस्यैव, पञ्जिकां विवृणोम्यहम् ॥८॥