Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
६३
द्वात्रिंशिका]
अध्यात्मबिन्दुः स्वपरभेदं भावयितुर्न कर्मबन्ध इत्याह -
न स्वं मम परद्रव्यं, नाहं स्वामी परस्य च ।
अपास्येत्यखिलान् भावान्, यद्यास्ते बध्यतेऽथ किम् ? ॥५॥ पद्मप्रभा० 'ने' त्यादि, न-नैव किं ? 'स्वं'-धनं, धिनोतीति धनमिति व्युत्पत्त्या अशुद्धनयेन यत्किमपि धिनोति प्रीणयति तत्सर्वं देहाद्यपि धनमेव, तत्'मम'-स्वसम्बन्धिस्वकीयमित्यर्थः । तत्सर्वं धनादि 'परद्रव्यं' - आत्मभिन्नं परभावस्य स्वभावत्वायोगात् अत्र भेदहेतुस्तयोविरुद्धधर्माध्यासत्वमेव, स्वे-जडत्वं, आत्मनि चैतन्यमिति विरुद्धधर्मत्वम्। यदि च देहादीनामस्वत्वं तदा न तत्र स्वस्य स्वामित्वमपीत्याह - 'परस्य' आत्मभिन्नस्य पौद्गलिकदेहादेरहमिति बुद्धिविषय आत्मा 'स्वामी'ति भोक्ता 'न च' नैव यद्वा चः समुच्चये, तेन स्वत्वनिषेधेन स्वामित्वनिषेधस्य समुच्चयः, यत्र न स्वत्वं तत्र तस्य स्वामित्वमपि नेत्युचितमेव । शुद्धनिश्चयो हि चिदात्मकं शुद्धमात्मानमेव स्वीकरोति न तु सांसारिकं स एव च शुद्धात्मा बन्धव्यवच्छेदार्थं चिन्तनीय इत्यभिप्रायः । तदभिप्रेत्याह'अपास्येति यत आत्मपुद्गलयोः स्वस्वामित्वाभावोऽतः अखिलान्-'सर्वानेव देहादीन् 'भावान्' पदार्थान्, अपास्य - मनसा दूरीकृत्य तेषु ममत्वं विहाय 'यदि आस्ते'आत्मा स्वभावस्थो भवति तर्हि 'बध्यते किं ?' किमिति काकुः, नैव बध्यत इत्यर्थः । देहादिषु स्वत्वाभिमानादेव रागादीनां प्रभवस्ततश्च बन्धः, देहादिषु स्वत्वाभिमानाभावात् 'तदभावे तदभाव' इति न्यायेन बन्धस्याभावः कारणविरहादिति । नाहमित्यादिरूपेण चिन्तयतो न कर्मबन्ध इति स्थितम् । उक्तं च -
यद् दृश्यं तदहं नास्मि, यच्चादृश्यं तदस्म्यहम् । अतोऽत्रात्मधियं हित्वा, चित्स्वरूपं निजं श्रये ॥१॥ ततो विविक्तमात्मानं, सदानन्दं प्रपश्यतः ।
नास्य संजायते द्वेषो, दुःखे नापि सुखे स्पृहा ।।२।। ।।५।। ननु आत्मा सर्वथा सर्वदा च शुद्ध एव तर्हि कथं तस्य सांसारिकत्वमित्याशङ्कायामाह
निष्क्रियस्याऽयसोऽयस्कान्तात् स्यात् सक्रियता यथा ।
कर्मोपाधेस्तथा जीवो, निष्क्रियः सक्रियो भवेत् ॥६॥ पद्मप्रभा० 'निष्क्रियस्ये 'त्यादि, 'निष्क्रियस्य'-क्रि यारहितस्य स्थिरस्थितस्येत्यर्थः, कस्येत्याह - 'अयसः' लोहस्य 'अयस्कान्तात्' कान्तलोहात्

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122