Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 61
________________ अध्यात्मबिन्दुः [द्वितीया शुद्धनिश्चयतो विरक्तानुरक्तावस्थयोरात्मनो न भेदः किन्तु व्यवहारतो विरक्त्यनुरक्तिकृतभेदः। अत एव भोक्तृत्वमात्मनोऽशुद्धनयदृष्ट्याऽत एव शुद्धदृष्टिविरक्तो न भोक्ता किन्त्वशुद्धदृष्टिरनुरक्त एवैतत्प्रतिपादितं विस्तरेण प्रागुक्तेन कर्ताऽयमित्यादिना चेष्यतेन्तेन श्लोकद्वयेनेति । तदिहेति तस्मात्कारणात् इह'-भवे भेदाभ्यासशाली' जडात्मनोभ॑दस्य योऽभ्यासः पुनः पुनश्चिन्तनं तेन शालत इति शाली भेदाभ्यासपरायण इत्यर्थः स चाभ्यासः प्रागुक्तप्रकारेण बोध्यः 'यदृश्यं तदहं नास्मी' त्यादिना 'जयी' जयनशीलो विजेतेत्यर्थः कर्माणि निर्जीर्य स्वरूपसमवस्थानात्मकपदस्य लब्धा 'इति' एतस्माद्धेतोः 'प्रकृतिगुणविकारानङ्कितं' प्रकृतेर्गुणाः-धर्माः शब्दादयस्तज्जन्या विकारा रागद्वेषादयस्तैरनङ्कितमस्पृष्टमनालिङ्गितमर्थात् सर्वाधिकारशून्यमेतादृशं स्वं' स्वकीयं रूपं 'भजध्वं' आश्रयत कर्मात्मनोः स्वरूपं ज्ञात्वा तद्भेदाध्यवसायेन स्वरूपज्ञानमेव परमः पुरुषार्थस्तल्लाभ एव जयस्तदर्थमेव यतनीयमित्युपदेशोपसंहारः ॥३२॥ इति विद्वद्वरेण्योपाध्याय-हर्षवर्दनगणिभिः संदृब्धायाः कर्तृकर्मप्रकाशनप्रवणाया द्वितीयद्वात्रिंशिकाया इयं टीका तपागच्छीयाचार्यविजयमित्रानन्दसूरिणा विरचिता समाप्तिमगात् । शुभं भवतु श्रमणप्रधानचतुर्विधश्रीसंघस्य ॥

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122